Himachal Disaster – केन्द्रीयगृहमन्त्री अमितशाहः बहुक्षेत्रीयकेन्द्रीयदलस्य सङ्घटनस्य निर्देशं दत्तवान्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
रविवासरे केन्द्रीयगृहमन्त्री अमितशाहः हिमाचलप्रदेशे प्राकृतिकविपदाम् आवृत्तिं तीव्रताम् च दृष्ट्वा बहुक्षेत्रीयकेन्द्रीयदलस्य सङ्घटनस्य निर्देशं दत्तवान्। केन्द्रीयदले राष्ट्रिय आपदाप्रबन्धनप्राधिकरणस्य (एनडीएमए), केन्द्रीयभवनसंशोधनसंस्थानस्य (सीबीआरआई) रूड़की, भारतीय- उष्णकटिबंधीय-ऋतुविज्ञानसंस्थानस्य (आईआईटीएम) पुणे, एक: भूवैज्ञानिक:, भारतीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) इन्दौरस्य च विशेषज्ञाः सन्ति।
केन्द्रीयमन्त्रिण: अयं निर्देशः अधुनैव समागमस्य अनन्तरम् अभवत् यस्मिन् सः सूचितवान् यत् हिमाचलप्रदेशे मेघविस्फोटस्य, आकस्मिकजलप्रलयस्य, भूस्खलनस्य, प्रचण्डवृष्टेः च आवृत्तिः तीव्रता च वर्धिता, येन जीवनस्य सम्पत्ते: च बृहत्प्रमाणेन हानिः, आधारभूतसंरचनानां, आजीविकायाः, पर्यावरणस्य च क्षतिः अभवत् ततः परं राज्यस्य विभिन्नेषु भागेषु दक्षिणपश्चिममानसून २०२५ मध्ये जलोपप्लवम्, आकस्मिकजलप्रलयं, भूस्खलनं च दृष्ट्वा केन्द्रेण पूर्वमेव तेषां ज्ञापनपत्रस्य प्रतीक्षां विना क्षतिस्थले एव मूल्याङ्कनं कर्तुं अन्तरमन्त्रालयीयकेन्द्रीयदलं (IMCT) नियोजितम् अस्ति।
आईएमसीटीद्वारा १८ जुलैतः प्रभावितक्षेत्राणां भ्रमणं आरब्धम्, २१ जुलैपर्यन्तं च स्वभ्रमणं निरन्तरं करिष्यति।अस्यां दिशि केन्द्रीयगृहमन्त्रिण: नेतृत्वे उच्चस्तरीयसमित्या हिमाचलप्रदेशाय जलोपप्लवम्, भूस्खलन, मेघविस्फोट: इत्यादिषु आपद्भिः प्रभावितेषु क्षेत्रेषु २००६.४० कोटिरूप्यकाणां व्ययस्य अनुमोदनं पूर्वमेव कृतम् अस्ति तथा च अपि अस्मिन् वर्षे जुलै-मासस्य ७ दिनाङ्के ४५१.४४ कोटिरूप्यकाणां प्रथमांशं विमोचितम् । अपि च, राज्यस्य प्रभावितजनानाम् समर्थनार्थं केन्द्रसर्वकारेण राज्यविपदाप्रतिक्रियाकोषात् (एसडीआरएफ) १९८.८० कोटिरूप्यकाणां केन्द्रीयभागस्य प्रथमांशं तात्कालिकप्रकृतेः आश्रयप्रतिक्रियाकोषाणां कृते २०२५ तमस्य वर्षस्य जूनमासस्य १८ दिनाङ्के विमोचितम् अस्ति।
उद्धाराय, आश्रयकार्याय च हिमाचलप्रदेशे कुलम् १३ एनडीआरएफ-दलानि नियोजितानि सन्ति । हिमाचलप्रदेशस्य राज्य आपदाप्रबन्धनप्राधिकरणस्य (SDMA) अनुसारं २० जून दिनाङ्के मानसूनस्य ऋतो; आरम्भात् आरभ्य राज्ये सर्वत्र प्रायः ११९ जनानां प्राणाः गताः सन्ति।१९ जुलै दिनाङ्के प्रकाशितस्य राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य (SEOC) प्रतिवेदनस्य अनुसारं राज्ये सार्वजनिकमूलसंरचनानां घोरविघटनं जातम्, अद्यापि १४६ मार्गाः अवरुद्धाः सन्ति, २८ विद्युत्परिवर्तकाः बहिः सन्ति सेवा, तथा ५८ जलापूर्तियोजनाः प्रभाविताः। १५ जुलै दिनाङ्के हिमाचलस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अपि केन्द्रीयमन्त्रिणं शाहं मिलित्वा राज्ये मानसूनस्य क्षतिविषये बोधितवान्, केन्द्रीयसहायतां च याचितवान् ।