Mandi Cloudburst – केन्द्रीयदलेन थुनाग-जंजैहली-स्थलयोः आपदाप्रभावितक्षेत्रेषु क्षतिविषये निरीक्षणं कृतम्
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
मण्डीमण्डले वर्षर्तौ मेघविस्फोटस्य, जलप्रलयस्य, भूस्खलनस्य च क्षते: आकलनाय आगतं केन्द्रीयदलं रविवासरे थुनाग उपविभागस्य प्रभावितक्षेत्राणां भ्रमणं कृतवान्।
केन्द्रीयदलेन बगस्याड़े, तत्समीपस्थे शरणग्रामे च जनानां गृहेषु अन्येषु च सम्पत्तिषु क्षतिः जाता तस्य आकलनं कृतम्। अस्मिन् काले अत्र स्थितानां औद्योगिकप्रशिक्षणसंस्थानानाम् अन्येषां च क्षतिग्रस्तसंरचनानां निरीक्षणमपि दलेन कृतम् । ग्रामपंचायतमुरहागस्य फनयारे महता भूस्खलनेन क्षतिविषये अपि च ढांगुधारे छड़ी-उपनद्यां निर्मितपेयजलयोजनाया: क्षतिविषये सूचना प्राप्ता। तदनन्तरं केन्द्रीयदलेन थुनागविपण्यां गृहेषु, आपणेषु, विविधसंस्थासु च या क्षतिः जाता तस्याकलनं कृतम्आ। एतेन सह थुनाग-विपण्यां, अत्रत्याम् अर्थव्यवस्थायां च प्रचण्डजलप्रलयस्य प्रभावस्य विषये सूचना अपि प्राप्ता ।
आपदि दुर्गतिरूपेण प्रभाविते देजीग्रामे जलप्रलयेन प्रक्षालितस्य मार्गस्य अन्येषां सार्वजनिकसम्पत्त्याः च क्षतिः केन्द्रीयदलेन गृहीता। उपायुक्तः अपूर्वदेवगनः एतेषु क्षेत्रेषु व्यापकक्षतिविषये केन्द्रीयदलं बोधितवान्। अत्र क्रियमाणस्य जीर्णोद्धारकार्यस्य विषये अपि सः सूचनां दत्तवान् ।
केन्द्रीयदलेन लम्बथाचस्य शैक्षणिकसंस्थानां क्षतिः, पाण्डवशिला-कुथाहयोः मार्गाणाम् अन्यसार्वजनिकनिजीसम्पत्त्याः च क्षतिः, बुङ्गरैलचतुष्पथि मार्गमूलसंरचनाया:, स्थानीयविपण्यादिमूलसंरचनाया: च क्षतिः इति सम्यक् निरीक्षणं कृतम्।
अस्मिन् समये स्थानीयविधायकः विपक्षनेता च जयरामठाकुरः अपि केन्द्रीयदलेन सह उपस्थितः भूत्वा क्षेत्रे आपद: क्षतिविषये सूचनां प्रकटीकृतवान्।
विशेषसचिवः (राजस्वः आपदाप्रबन्धनम्) डी.सी.राणा इत्यनेन आपद्-प्रभावितक्षेत्रेषु राज्यसर्वकारेण क्रियमाणस्य आश्रयपुनर्वासकार्यस्य विषये केन्द्रीयदलाय सूचना दत्ता।
अस्मिन् केन्द्रीयदले गृहमन्त्रालये संयुक्तसचिवः (CS & Public, Judicial) जी. पार्थसारथी, उपसचिव: (एफसीडी) कंदर्प वी. पटेल:, वित्तमंत्रालयस्य अंतर्गतं व्ययविभाग:, वसीम अशरफ, निदेशक: सीडब्ल्यूसी शिमला जलशक्तिमंत्रालयस्य अंतर्गतम्, करण सरीन:, ऊर्जामन्त्रालयस्य अंतर्गतम्, सीईए उपनिदेशक: , मुख्याभियंता ए.के. कुशवाहा, क्षेत्रीयकार्यालय: शिमला, पथपरिवहनं एवं राजमार्गमन्त्रालय: , ग्रामीणविकासमन्त्रालयस्य अवरसचिव: दीपशेखर: सिंघल: एवं कृषि तथा कृषककल्याणमन्त्रालयस्य अन्तर्गतं गोधूमविकासनिदेशालयस्य संयुक्तनिदेशक: डॉ. विक्रांतसिंह: उपस्थिता: अभवन्।
अस्मिन्नवसरे अतिरिक्तपुलिसाधीक्षक: सचिन हिरेमठ:, अतिरिक्तजिलादंडाधिकारी डॉ. मदनकुमार:, एसडीएम थुनाग: रमेशकुमार: एवं संबंधितविभागानां वरिष्ठाधिकारिण: उपस्थिता: अभवन्।