हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः आभासीया संगोष्ठी सम्पन्ना
हिमसंस्कृतवार्ताः १९ जुलै २०२५। राज्याध्यक्ष डॉ. कमलकान्तगौतमस्य अध्यक्षतायां हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदः जिलाप्रतिनिधीनां सभा आभासीयरूपेण आयोजिता, यस्याः पूर्वसूचना सर्वेभ्यः मण्डलेभ्यः दत्ता आसीत्। अस्यां सभायां कांगड़ातः अध्यक्षः दीपकुमारः महासचिवः अनुष उपाध्यायः कुल्लूतः अध्यक्षः हीरा लालः, महासचिवः प्रीतमः कोषाध्यक्षश्च रविकुमारः,सोलनतः अध्यक्षः राजकुमारः महासचिवः राकेशकुमारः, शिमलातः अध्यक्षः प्रेमप्रकाशः, सिरमौरतः अध्यक्षः देवेन्द्रशर्मा महासचिवः गोविन्दशर्मा, बिलासपुरतः अध्यक्षः डॉ. अशोककुमारः, महासचिवः सौरभशर्मा, कोषाध्यक्षः प्यारे लालः, मंडीतः अध्यक्षः लोकपालः कोषाध्यक्षः हंसराजः, ऊनातः महासचिवः डॉ. शिवकुमारः, चम्बातः अध्यक्ष हेमसिंहः महासचिवः सर नदासः उपस्थितः जातः। यद्यपि अस्यां संगोष्ठ्यां हमीरपुर-किन्नौर-लाहौलप्रभीतीनां जनपदानां प्रतिनिधीनाम् अनुपस्थितिः अभवत्।
सभायां सर्वसम्मत्या कृताः निर्णयाः :
1. जिलाकार्यकारिण्याः विस्तारस्य प्रक्रियां सम्पन्नं कर्तुं बलं दत्तम्
2. 10-11 अगस्तदिनांके बिलासपुरे राज्यकार्यकारिण्याः आवासीयसभायाः स्वीकृतिः
3. जिलासदस्यतायाः विवरणं स्पष्टीकर्तुं सहमतिः
4. संस्कृतसप्ताहे षष्ठतः अष्टमपर्यन्तं नवमतः द्वादशपर्यन्तं च द्वयोः स्तरयोः राज्यस्तरस्य ऑनलाइनमाध्यमेन संस्कृत-ओलम्पियाड-प्रतियोगितायाः संचालनस्य सहमतिः किञ्च संस्कृतसप्ताहस्य विषये ५ दिवसीयव्याख्यानमाला आयोजनस्य सहमतिः अभवत्।
5. जिलासभानां आयोजनं कर्तुं तथा च खण्डेभ्यः प्रमुखतया कर्तव्येषु कार्येषु मतं प्राप्तुं सहमतिः
6. B.Ed तथा non-B.Ed इत्येतयोः अन्तरं समाप्तं कृत्वा हिमाचलप्रदेशविश्वविद्यालयात् सर्वेषां कृते B.Ed प्राप्तुं विशेषप्रावधानं विचारः अभवत्
7. T.G.T. राज्यसंवर्गस्य स्थितिं स्पष्टीकर्तुं सर्वकारेण सह चर्चायाः आयोजनं भवेत्
8. अन्तरजिलास्थापनविषये चर्चाम् कर्तुम् प्राथमिकी स्यात्
अध्यक्षीय भाषणस्य बिन्दवः
1. डॉ. कमलकान्तगौतमः अवदत् यत् खण्डानां मण्डलानां च सहकार्यं विना राज्यकार्यकारिण्याः औचित्यं नास्ति, अतः सर्वेषु निर्णयेषु सर्वेषां मतं आमन्त्रितं भविष्यति
2. सर्वे मिलित्वा समस्यानां समाधानार्थं स्वमतं दास्यन्ति
3. जिलाकार्यकारिण्याः विस्तारः 10-11 अगस्ततः पूर्वं करणीयः।
4. समूहेषु अनावश्यकविषयेषु विवादः मा भवेत्, सार्थकविमर्शे ध्यानं भवेत्।
5. 10-11 दिनाङ्के सभायां आगच्छन्तः प्रतिनिधयः पूर्वमेव स्वविवरणं प्रेषयन्तु येन निवासस्य उत्तमव्यवस्था भवेत्
6. संस्कृतसप्ताहस्य कृते स्वस्तरस्य योजनां कुर्वन्तु येन सम्पूर्णे राज्ये संस्कृतवातावरणं भवेत्।
हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदः आभासीया संगोष्ठी सम्पन्ना

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment