KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा – श्री चमूकृष्णशास्त्री
हिमसंस्कृतवार्ता: – नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य त्रयोदश: दीक्षांतसमारोहः बुधवासरे, दिसम्बर २०२५ दिनाङ्के प्रातः ११:०० वादने कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये, रामटेकपरिसरे अभवत्। विश्वविद्यालयस्य कुलपति: प्रो. हरेरामत्रिपाठी दीक्षांतसमारोहस्य अध्यक्षस्थानम् अलंकृतवान्। अस्य समारोहस्य मुख्यातिथिः संस्कृतभारत्या: संस्थापकः प्रसिद्धः संस्कृतविद्वान् पद्मश्री च चमूकृष्णशास्त्री आसीत् । चमूकृष्ण: शास्त्री केन्द्रसर्वकारस्य उच्चशिक्षाविभागे भारतीयभाषासमित्या: अध्यक्ष: वर्तते। अस्मिन्नवसरे प्रबन्धपरिषद: सदस्य: एवं शिक्षक: विधायक: सुधाकर: अडबाले, विश्वविद्यालयस्य कुलसचिव: डॉ. देवानंदशुक्ल, परीक्षानियंत्रक: डॉ. केशवमोहरीर:, प्रशासनिकपरिषद:, शैक्षणिकपरिषद: सदस्या:, सर्वेषां संकायानाम् अधिष्ठातार: पदकविजेतार: च उपस्थिता अभवन्|
कार्यक्रमस्य आरम्भः राष्ट्रगीतेन अभवत् । विश्वविद्यालयस्य कुलपति: प्रो. हरेरामत्रिपाठी, चमूकृष्णशास्त्रिण: स्वागताभिनन्दनं कृतवान्।
विश्वविद्यालयस्य शिक्षासंकायस्य अधिष्ठाता प्रो ललिता चंद्रात्रे स्वागतभाषणे विश्वविद्यालयस्य विकासप्रतिवेदनं प्रस्तुतं कृतवान्। विश्वविद्यालयस्य उद्देश्यं वारङ्गायां अन्ताराष्ट्रीय-अध्ययनकेन्द्रस्य संचालनं वर्तते । विश्वविद्यालयस्य विकासे अहं राज्यपालस्य महाराष्ट्रसर्वकारस्य च निरन्तरमार्गदर्शनस्य प्राप्तसहकार्यस्य च कृते कृतज्ञः अस्मि ।
अस्मिन् दीक्षांतसमारोहे विश्वविद्यालयस्य कुलपतिः प्रो हरेराम: त्रिपाठी छात्रान् दीक्षान्तोपदेशं दत्तवान्। २७५६ पदव्युत्तर पदवी, ४२२८ पदवी, १३६७ पदविका:, १०९ पदव्युत्तरपदविका:, ९७ प्रमाणपत्रै: च सह मुक्तस्वाध्यापीठम् द्वारा कुलम् २७८ पदव्युत्तरपदवी, पदविका, प्रमाणपत्राणि, कुलम् ८८५४ एतादृशानि उपाधिप्रमाणपत्राणि च प्रदत्तानि। दीक्षांतसमारोहे १४ रोखपुरस्कारैः सह कुलम् ५० स्वर्णपदकानि अपि प्रदत्तानि। अस्मिन् समारोहे १९ बालिकाछात्रा: विविधविषयाणाम् अन्तर्गतं विद्यावरीधि (पी.एच.डी.) उपाधिना सम्मानिता।
मुख्यातिथि: पद्मश्री चमूकृष्णशास्त्री सर्वेषां पदवीप्राप्तछात्राणाम् अभिनन्दनं कृतवान्। असौ स्वीये संबोधने विकसितभारतस्य निर्माणे संस्कृतविशेषज्ञानाम् विश्वविद्यालयानां च प्रमुखा भूमिका अस्ति इति उक्तवान्। भारतस्य नवीनता भारतीयसिद्धान्तेषु आधारिता भवेत्। अस्य कृते संस्कृतभाषायाः भूमिका महत्त्वपूर्णा अस्ति। केन्द्रसर्वकारः मैकाले-शिक्षाव्यवस्थायाः प्रभावं समाप्तं कृत्वा नूतनां भारतीयज्ञान-आधारित-शिक्षा-व्यवस्थां निर्माति । अस्य कृते विविधाः योजनाः कार्यान्विताः सन्ति । अस्मिन् भारतीयभाषाणां, भारतीयदृष्टिकोणानां, भारतीयविचाराधारितशिक्षाव्यवस्थानां च स्वीकरणं, तदनुसारं भारतीयज्ञानपरम्पराणाम् आधारेण भारतीयभाषासु पाठ्यपुस्तकानां निर्माणं, भारतीयभाषासु विविधप्राचीनज्ञानाधारितसंशोधनस्य प्रचारः, वैज्ञानिक-तकनीकीपदानां २२ भाषासु अनुवादद्वारा नवीनपदानां निर्माणं तथा पाण्डुलिपिनां संरक्षणं संवर्धनं च अन्तर्भवति। एतासु सर्वासु परियोजनासु संस्कृतविशेषज्ञाः, संस्कृतविश्वविद्यालयाः च योगदानं दातुं शक्नुवन्ति । यदा आधुनिकविज्ञानाधारितपाठ्यपुस्तकानि प्राचीनविशिष्टविज्ञानानाम् इतिहासं, भूमिकां, वैश्विकदृष्टिकोणं च प्रदास्यन्ति तदा एव वयं भारतीयसिद्धान्ताधारित-भारतीयशिक्षाव्यवस्थां स्थापयितुं सफलाः भविष्यामः।
अध्यक्षीये सम्बोधने कुलपति: प्रो हरेराम: त्रिपाठी छात्रान् अभिन्दयन् अवदत् यत् भवन्तः सर्वे छात्राः भारतस्य भविष्यम्। इतः परं राष्ट्रसेवायै संस्कृतस्य प्रयोगः भवेत् । स्वज्ञानस्य उपयोगं देशस्य सेवायां कुर्वन्तु। कालिदाससंस्कृत- विश्वविद्यालयः निरन्तरतया शास्त्राणां संरक्षणं प्रचारं च कुर्वन् अस्ति तथा च अद्यत्वे तस्य फलं छात्ररूपेण दृश्यन्ते। इति विश्वविद्यालयस्य सिद्धिः । केन्द्रसर्वकारेण राज्यसर्वकारेण च निरन्तरं सर्वं सम्भवं समर्थनं प्राप्नोति तथा च विश्वविद्यालयस्य प्राध्यापकानाम् कार्यकर्तृणां च निरन्तरसेवायाः स्नेहस्य च कारणात् विश्वविद्यालयः सफलतायाः नूतनां ऊर्ध्वतां स्पृशति। अस्माकं मुख्यातिथे: चमूकृष्णशास्त्रिण: मार्गदर्शनाय वयं कृतज्ञा: स्म। कुलपतिः आश्वासनं दत्तवान् यत् विश्वविद्यालयः संस्कृतसेवायाम् सदैव प्रतिबद्धः अस्ति।
विश्वविद्यालयद्वारा शोधसंहिता, भारतीयदिनदर्शिका, वैदर्भी एवं द्वयो: पुस्तकयो: प्रकाशनम्
अस्मिन्नवसरे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य यूजीसी केयरलिस्ट्ड् शोधपत्रिका -शोधसंहिता, वार्तापत्रिका वैदर्भी तथा वेदाङ्गज्योतिषविभागेन निर्मितं भारतीयपञ्चाङ्गं च प्रकाशितम्। अस्मिन्नवसरे प्राचीनभारतीयविज्ञानं एवं मानविकीसंकायस्य अधिष्ठाता प्रो. कृष्णकुमारपांडेयस्य पुस्तकस्य ‘जातकालंकार:’ शिक्षाविभागस्य सहाचार्यस्य डॉ. राजश्रीमेश्रामस्य पुस्तकस्य ‘अध्ययन अध्यापनातील मूल्यमापन व शिक्षणातील नवीन प्रवाह’ इत्यस्यापि विमोचनं जातम् ।