KKSU – छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति। – प्रो.कविता होले
KKSU - छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति।…
KKSU – व्यक्तित्वविकासाय क्रीडाभावनायाः पोषणाय च क्रीड़ाप्रतियोगिता: प्रवर्तका:- डॉ. अतुलवैद्य:
KKSU - व्यक्तित्वविकासाय क्रीडाभावनायाः पोषणाय च क्रीड़ाप्रतियोगिता: प्रवर्तका:- डॉ. अतुलवैद्य: हिमसंस्कृतवार्ता:- रामटेकम्। …
KKSU Ramtek – कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयेन भारतसर्वकारस्य शिक्षामन्त्रालयात् ७ प्रमुखाः शोधप्रकल्पाः प्राप्ताः
KKSU Ramtek - कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयेन भारतसर्वकारस्य शिक्षामन्त्रालयात् ७ प्रमुखाः शोधप्रकल्पाः प्राप्ताः…
KKSU Ramtek – प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति:
KKSU Ramtek - प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति: कविकुलगुरु- कालिदास- संस्कृत-…
KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा – श्री चमूकृष्णशास्त्री
KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा –…
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ.…
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media…
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम् हिमसंस्कृतवार्ता:-…
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि कविकुलगुरुकालिदास संस्कृतविश्वविद्यालयः,…
KKSU Ramtek : भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी
भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी…

