KKSU Ramtek – प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति:
KKSU Ramtek - प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति: कविकुलगुरु- कालिदास- संस्कृत-…
KKSU – संस्कृतं व्यवहारिक-भाषा भवेत् – मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः अपि अवगम्यते। अभिनव-भारती अन्ताराष्ट्रीयशैक्षणिकपरिसर: संस्कृताध्ययनस्य वैश्विककेन्द्रं भवेत् – मुख्यमंत्री देवेन्द्रफडणवीसः
KKSU - संस्कृतं व्यवहारिक-भाषा भवेत् - मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः…
KKSU Ramtek – राष्ट्रियशिक्षानीतेः ( NEP 2020 ) आत्मा अस्ति ‘भारतीयता’ – आचार्यशङ्करानन्दः
KKSU Ramtek - राष्ट्रियशिक्षानीतेः ( NEP 2020 ) आत्मा अस्ति ‘भारतीयता’ –…
KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा – श्री चमूकृष्णशास्त्री
KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा –…
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ.…
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media…
KKSU – अखिलभारतीये रूपकमहोत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्कृतनाटकाय तृतीयपुरस्कार:
KKSU - अखिलभारतीये रूपकमहोत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्कृतनाटकाय तृतीयपुरस्कार: हिमसंस्कृतवार्ता: । कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य छात्राः…
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम् हिमसंस्कृतवार्ता:-…
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि कविकुलगुरुकालिदास संस्कृतविश्वविद्यालयः,…
KKSU Ramtek : भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी
भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी…