HP News : इन्दौरायां स्थापिता भविष्यति शर्करा-चक्रम्, हिमाचलत् अपि च पञ्जाबत: जम्मू-कश्मीरत: च इक्षुः गृहीतः भविष्यति
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
राज्ये कृषितः स्वजीविकां जनयितुं बृहत्प्रयत्नाः प्रचलन्ति। पारम्परिककृषेः दूरं गत्वा राज्ये एव इक्षो: उत्पादनं वर्धयितुं शर्कराचक्रं स्थापयितुं च योजनायां कार्यं कुर्वन् अस्ति । काङ्गड़ामण्डलस्य सीमायां इन्दोराक्षेत्रे च शर्कराचक्रस्य स्थापनस्य सम्भावनाः अन्वेषिताः सन्ति। एतद् सफलं कर्तुं पञ्जाबत्, जम्मू-कश्मीरात् च इक्षुः अपि ग्रहीतुं शक्यते । ग्रामीणक्षेत्रेषु इक्षु-उत्पादनं प्रवर्धयितुं शक्यते, कृषकाणां आर्थिकदशा अपि सुदृढां कर्तुं शक्यते । अस्मिन् विषये शुक्रवासरे उपायुक्तकार्यालयसङ्कुलस्य सभागारस्य अपि महत्त्वपूर्णसमागमस्य आयोजनं कृतम्। उपायुक्तेन कृषिविभागं एसडीएम च वित्तीयप्रावधानं, इक्षु: उत्पादनार्थं भूमिः उपलब्धता, तकनीकीसंसाधनं च सहितं सर्वेषां बिन्दुनाम् अध्ययनं कृत्वा प्रतिवेदनं निर्मातुं निर्देशः दत्तः अस्ति।
सः अवदत् यत् इन्दौराक्षेत्रस्य परिसरेषु च इक्षु-उत्पादनार्थं जलवायुः, तापमानं च उत्तमम् अस्ति । उपायुक्तः हेमराज बैरवा इत्यनेन उक्तं यत् अद्यावधि इन्दौराक्षेत्रे ७१९ हेक्टेयर् भूमिषु इक्षो: कृषिः क्रियते, परन्तु कृषकैः इक्षुः समीपस्थेषु राज्येषु इक्षुचक्रे नेतुम् अस्ति। अत्रत्यानां अधिकांशकृषकाणां मुकेरियां शर्कराचक्रं, होशियारपुरं, पञ्जाबं वा जम्मूनगरं गन्तुं भवति ।
इक्षो: उत्पादनं वर्धयिष्यते
इक्षुकृषकाणां कृते सुविधाः प्रदातुं तस्य उत्पादनं च वर्धयित्वा राज्ये शर्कराव्यापारस्य प्रवर्धनार्थं सर्वकारः प्रतिबद्धः अस्ति। अस्मिन् अवसरे शर्कराचक्रे उत्पादनविषये आभासीमाध्यमेन विशेषज्ञैः सह विस्तृतचर्चा अपि अभवत् । अस्मिन्नवसरे अतिरिक्त-उपायुक्त: विनयकुमार:, उद्योगविभागस्य, कृषिविभागस्य, उद्यानविभागस्य सहकारीविभागस्य चाधिकारिण: अपि उपस्थिता अभवन्।