हिमाचलम् आत्मनिर्भरं कर्तुं मुख्यमन्त्रिणा सुखविन्दरसुखुना केन्द्रसर्वकारं समक्षं प्रस्तुतः प्रस्तावः
हिमसंस्कृतवार्ताः। मुख्यमन्त्री सुखविन्दरसिंह सुखुः पञ्चदिवसीयदिल्लीभ्रमणकाले आत्मनिर्भरस्य हिमाचलस्य योजनां केन्द्रसर्वकारस्य समक्षं प्रस्तुतवान्। एतानि तथ्यानि प्रधानमन्त्रिणा नरेन्द्रमोदी-अध्यक्षतायां नीति-आयोग-समागमे अपि च तेन सह व्यक्तिगत-समागमेषु अपि अग्रे आनयितानि सन्ति। मुख्यमन्त्री मुख्यतया हिमाचलस्य सन्दर्भे त्रीणि वचनानि उक्तवान्। सः उक्तवान् यत् यदि एतत् कार्यं क्रियते तर्हि २०३२ तमवर्षपर्यन्तं हिमाचलः स्वावलम्बी भविष्यति।मुख्यमन्त्री प्रधानमन्त्रिणं न्यवेदयत् यत् भारतसर्वकारे लम्बितं हिमाचलस्य धनं शीघ्रमेव मुक्तं कर्तव्यम्। अस्यां लम्बित-देयतायां वर्षा-ऋतु-आपत्ति-कृते आपदा-उत्तर-आवश्यकता-मूल्यांकनम् (PDNA), बीबीएमबी-शेषं, एनपीएस-भागः इत्यादयः सन्ति, यस्मिन् कोटि-कोटि-रूप्यकाणां भुक्तिः अद्यापि न कृता अस्ति एतत् राज्यस्य धनं, परन्तु केनचित् कारणात् अटत्। मुख्यमन्त्री हिमाचलस्य आयस्य स्रोतः इति हिमाचलस्य नद्यः प्रवाहितजलसम्बद्धः विषयः अपि उत्थापितवान् । सः प्रधानमन्त्रिणं न्यवेदयत् यत् हिमाचलः नूतननीतेः आधारेण भारतसर्वकारस्य कम्पनीनां विद्युत्परियोजनाभ्यः अधिकारं प्राप्नुयात्।
एतानि हिमाचलसर्वकारस्य ऊर्जानीत्यानुसारं ४० वर्षाणाम् अनन्तरं प्रत्यागन्तुं भवेयुः। मुक्तविद्युत्विषये रॉयल्टी अपि १२, १८, ३० प्रतिशतस्य आधारेण कार्यान्वितव्या। नीतेः पूर्वं आरब्धाः विद्युत्परियोजनाः सम्प्रति एतेषां नियमानाम् अनुसरणं न कुर्वन्ति । तृतीयं वस्तुम् मुख्यमन्त्री उक्तवान् हिमाचलस्य वनानां पर्यावरणाय देशे च योगदानस्य विषये। सः उक्तवान् यत् केन्द्रसर्वकारेण पर्वतराज्यानां आवश्यकताः, तेषां कष्टानि अपि अवगन्तुं अर्हन्ति। हिमाचलः वनानां रक्षणं कुर्वन् अस्ति, तस्मात् सम्पूर्णः देशः लाभं प्राप्नोति । प्रतिफलरूपेण हिमाचलाय हरितविशेषसहयोगः दातव्यः। राज्यसर्वकारेण दत्ते अतिरिक्तज्ञापनपत्रे अपि एषः प्रस्तावः वित्तायोगस्य समक्षं स्थापितमस्ति। परन्तु राज्यसर्वकारः प्रथमं ऋणसीमावर्धनस्य निर्णयस्य प्रतीक्षां कुर्वन् अस्ति, यतः राजस्वघातानुदानस्य न्यूनीकरणस्य कारणात् अस्मिन् वर्षे अधिकानि ऋणानि आवश्यकानि भविष्यन्ति।
मुख्यमन्त्री अद्य पुनः आगमिष्यति, अनेके बृहत् निर्णयाः अपि कर्तुं शक्नोति
मुख्यमन्त्री सुखविन्दरसिंह सुखुः सोमवासरे दिल्लीभ्रमणात् प्रत्यागच्छति। तस्य दिल्लीभ्रमणकाले विमलनेगीप्रकरणानन्तरं शिमलानगरे बहु कोलाहलः अभवत्, अतः मुख्यमन्त्री शिमलानगरं प्रत्यागत्य एव बहवः बृहत्निर्णयाः कर्तुं शक्यन्ते। मुख्यमन्त्री सुखविन्दरसिंह सुखुः अस्मिन् युद्धे ये सर्वकारीयाधिकारिणः तस्य अपयशं कृतवन्तः तेषां विरुद्धं अपि कार्याचरणं कर्तुं शक्नोति।
हिमाचलम् आत्मनिर्भरं कर्तुं मुख्यमन्त्रिणा सुखविन्दरसुखुना केन्द्रसर्वकारं समक्षं प्रस्तुतः प्रस्तावः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment