महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः
महाशिवरात्रिव्रतम्- हिन्दूनाम् आस्थायाः उत्सवः शिवराजभट्टः प्रतिसम्वतसरे फाल्गुनमासे कृष्णपक्षे शिवरात्रिदिने हिन्दुधर्मालम्बीनजनानां भक्तानां शिवालयेषु…
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः
International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:। लघ्वीकाशी मण्डी।…
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम्
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।…
Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि
Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:।…
मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति
मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति…
विष्णुसहस्रनाम स्तोत्रम्- पुसां पापनाशकम्
विष्णुसहस्रनाम स्तोत्रम् कलियुगे भगवतः नामसंकीर्तनमेव सर्वदुःखनाशकमस्ति, अतः महाभारते उल्लिखितं विष्णुसहस्रनामस्तोत्रम् अवश्यमेव प्रतिदिनं…
महाकुम्भः 2025 प्रथमे स्नानपर्वणि श्रद्धायाः सङ्गमः, हर–हर–गङ्गे इति जप:, महाकुम्भे श्रद्धायाः महान् सङ्गमः
महाकुम्भः 2025 प्रथमे स्नानपर्वणि श्रद्धायाः सङ्गमः, हर–हर–गङ्गे इति जप:, महाकुम्भे श्रद्धायाः महान्…
देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च
देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च -शिवराजभट्टः देवघट्टः देवघाट वा क्षेत्रं नेपालदेशस्य महत्त्वपूर्णेषु…
Temple Shri Naina Devi Ji : वर्षायै मातु: श्रीनयनादेव्या: चरणयो: स्थापिता भगवत: वीरभद्रस्य पिंडिका
Temple Shri Naina Devi Ji : वर्षायै मातु: श्रीनयनादेव्या: चरणयो: स्थापिता भगवत:…
बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च शिशिरस्य कृते पिहिताः
बद्रीनाथधामस्य द्वारं सेनायाः वाद्यायन्त्रैः भक्तिधुनैः च शिशिरस्य कृते पिहिताः हिमसंस्कृतवार्ताः। उत्तराखण्डस्य चमोलीमण्डले…