संगीतसाधकस्य उमेशभारद्वाजस्य संगीतयात्रा- लघ्वीकाश्या: संगीतसदनस्य नाम ‘गिनीजबुक ऑफ वर्ल्ड रिकॉर्ड्स’ इत्यत्र सूचीकृत:

हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
लघ्वीकाश्या: मण्ड्या: एकस्य सङ्गीतगुरो: प्रेरणादायिनी संगीतयात्रा वर्तते य: विगतसार्धद्विदशकेभ्यः मण्डीनगरे, छोटीकाशी- नाम्ना प्रसिद्धे नगरे गायन-वादन-नृत्य-प्रतिभानां पोषणाय समर्पित: अस्ति। तस्य बहवः शिष्याः सङ्गीतजगति दीप्ताः सन्ति, तेषां कीर्तिः मुम्बईनगरे अपि प्रचलिता अस्ति।
उमेशभारद्वाजस्य ‘संगीतसदनम्’ इति सङ्गीतस्य साधकः भारतस्य बृहत्तमः समूहप्रदर्शनम् इति गिनीजबुक ऑफ वर्ल्ड रिकार्ड्स इत्यत्र सूचीकृतः अस्ति। गायने स्नातकोत्तरः, सितार-तबला-विषये स्नातकः उमेशः सङ्गीतं जीवनस्य कर्तव्यं मन्यते, समाजसेवायाः माध्यमं च कृतवान्।
राष्ट्रकर्तव्यमार्गे संगीतसदनम्
विगतवर्षद्वयात् ‘संगीतसदनम्’ राष्ट्रं प्रति कर्तव्यमार्गे स्वस्य उपस्थितिं ज्ञापयति। एषा उपलब्धिः दर्शयति यत् न केवलं छोटीकाशी- पवित्रभूमौ रागाः प्रतिध्वनिताः भवन्ति, अपि तु इतिहासस्य निर्माणमपि भवति। संगीतसदनम् केवलं संस्था न, अपि तु सङ्गीतसाधकानां तीर्थयात्रा अस्ति।
उमेशभारद्वाजस्य मार्गदर्शनेन सहस्राणि छात्राः गायनम्, वाद्यं, नृत्यं च इति त्रिषु अपि सङ्गीतविधासु निपुणतां प्राप्तवन्तः। एतेषु बहवः छात्राः अधुना विभिन्नेषु विद्यालयेषु सङ्गीतशिक्षकाः सन्ति, अन्ये तु मुम्बई-नगरस्य चाकचक्यतायां स्वस्य परिचयं स्थापयन्ति।
भारतस्य बृहत्तमं समूहप्रदर्शनम्
विगतवर्षद्वयं यावत् राष्ट्रस्य सेवां कुर्वन् संगीतसदनं गतवर्षे भारतस्य बृहत्तमेन समूहप्रदर्शनरूपेण गिनीजबुक् आफ् वर्ल्ड रिकार्ड्स् इत्यस्मिन् सूचीकृतः आसीत्। एषा उपलब्धिः दर्शयति यत् न केवलं छोटीकाशी-पवित्रभूमौ रागाः प्रतिध्वनिताः भवन्ति, अपितु इतिहासस्य निर्माणमपि भवति।
उमेशः स्वस्य सङ्गीतवृत्तेः कारणं स्वस्य गुरुः पीयूषस्वामी शर्मा, स्वपितुः च इति वदति। पण्डित देवकी नन्दनगौतम:, महोदया शुक्लशर्मा, मामा सोमदेवकश्यप: च अपि तस्य सङ्गीतस्य मूल्यानि प्रवर्तयन्ति। सम्प्रति गुरु: के. आर. पंछीवर्यत: संगीतस्य नवोन्नतां प्राप्तुं प्रयतते।
मण्डियालीगीतानां स्तबक:
न केवलं संगीतं, उमेशभारद्वाजः अपि स्वमातृभाषायाः, बोलीभाषायाः च संरक्षणे निरतः अस्ति। अद्यपर्यन्तं सः मण्डलस्य लोकसंस्कृतेः आधारेण प्रायः पञ्चाशत् गीतानि गायित्वा प्रसारितवान् अस्ति। शीघ्रमेव एतानि गीतानि सामाजिकमाध्यममञ्चेषु मण्डियालीलोकसंस्कृत्या सह प्रतिध्वनितानि भविष्यन्ति।
उमेशभारद्वाजः कथयति यत् एतानि गीतानि लोकसंस्कृतेः, स्वमृत्तिकायाः समर्पणस्य, संगीतस्य च अद्वितीयं मिश्रणम् सन्ति। सः कथयति यत् सङ्गीतम् एकः आध्यात्मिकः अभ्यासः अस्ति यः मनुष्यस्य अन्तकरणस्य शुद्धिं करोति। तस्य स्वप्नः अस्ति यत् प्रत्येकं बालकं स्वस्य सङ्गीतस्य माध्यमेन स्वस्य आविष्कारं करोति।

