नवरात्रमाहात्म्य ।।आदिशक्तिरनन्ता इयम्।।
लेखकः डॉ. रमेशचन्द्रपाण्डेयः जगद्गुरुशङ्कराचार्य-ज्योतिषपीठस्य धर्माधिकारी ,उत्तराखण्डविद्वत्सभायाः संरक्षकः,
श्रीज्ञानीगोलोकधामउत्तराखण्डस्य अध्यक्षः, ज्योतिषाचार्यश्च।
आदि शक्तेः इतिहासः सनातनः। भारतस्य परम्परायां तां केवलं ब्रह्माण्डस्य सृष्टि- स्थिति- लय- कर्तृरूपेण न दृश्यते, अपि तु जीवने च चेतने च सर्वक्रियासु शक्तेः प्रात्यक्षिकरूपेण दृश्यते। मार्कण्डेयपुरणे दुर्गासप्तशती इत्यत्र उक्तं-
“या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै, नमस्तस्यै नमो नमः।”
ऋग्वेदे च देवीसूक्ते आदिशक्तिः स्वयम् उक्तवती यत् “अहं राष्ट्री संगमनी वसूनां, अहं रूद्राय धनुरा तनोमि।” अर्थात् अहं राष्ट्रस्य ऐक्यं स्थापयितुं ऐश्वर्यं च प्रदात्री शक्तिः अस्मि, अहं च रुद्रस्य धनुषे प्रत्यञ्चां स्थापयामि। एषा प्राचीन व्याख्या नारीशक्तेः अपरिमितं सामर्थ्यम् प्रतिपादयति। भारतीयपुराणेतिहासे तस्याः स्वरूपं वैज्ञानिकदृष्ट्या अपि अवगन्तुं शक्यते। वर्षे २०१८ ऑक्सफोर्डडिक्शनरी “नारीशक्ति” इत्यस्मिन शब्दे सर्वोत्कृष्टम् अवदानं कृत्वा तस्य गंभीरतया चिन्तनं प्रवर्तयितुं प्रेरितवती।
नवरात्रकाले ॐ ऐं ह्रीं क्लीं इत्यस्य प्रयोगः दृश्यते। तत्र ऐं = वाग्बीजः (ज्ञानशक्तिः) क्लीं = कामबीजः (क्रियाशक्तिः) ह्रीं = मायाबीजः (सामग्री/पदार्थः) एतेषां बीजानां माध्यमेन सृष्टेः रचना, स्थिति, लय च विज्ञानसम्मतं विवेचितं भवति। एवं मनोवैज्ञानिकदृष्ट्या अपि सत्त्व, रज, तम इत्येषां गुणानां व्याख्या संभवति।
भारतीयमनीषिभिः रात्रेः विशेषतः महत्वस्य कृतम्। दिने अन्यतरङ्गैः ध्वनितरङ्गेषु अवरोधः उत्पद्यते, अतः उपासना रात्रौ साध्यते। नवरात्रः, दीपावली, महाशिवरात्रिः, होली च एवं वैज्ञानिककारणेन रात्रौ आयोज्यन्ते। मन्त्रैः, तन्त्रैः, यन्त्रैः, वाद्यैः, शङ्खैः च न केवलं वातावरणं शुद्धीकृत्यते, अपि तु नकारात्मिकाम् आसुरी प्रवृत्तिं च नाशयति।
भारते वर्षे चतस्रः संधिकालाः सन्ति, अतः चैत्र, आषाढ, अश्विन, माघ इत्येषु मासेषु नवरात्रं मन्यते। नवरात्रस्य मुख्यं लक्ष्यं सत्त्व, रज, तम इत्येषां गुणानां सामञ्जस्यं स्थापयित्वा शरीरमनसः निर्मलं च स्वास्थ्यं च धारयितुम्। नव रात्रयः जीवनीशक्तेः, दुर्गारूपेण व्यक्तेः, प्रतिनिधत्वं करोति।
उपनिषत्सु उमा वा हेमवती चर्चिता। भारतीयसंविधानाय हिरण्यगर्भः सा अवस्था या पश्चिमीय बिगबैङ्ग् इति ख्यातः। शक्त्याः प्रकाशे जड-चेतनस्य अद्वैतदर्शनं लभ्यते। यजुर्वेदे स्पष्टं यत्- “यद् पिण्डे, तद् ब्रह्माण्डे” आइंस्टीनस्य समीकरणेन E=mc² अपि अद्वैतस्य पुष्टि क्रियते।
आदिशक्तिः त्रिगुणात्मकाः यत् ज्ञानशक्तिः, इच्छाशक्तिः, क्रियाशक्तिश्च। एते सत्त्व, रज, तम इत्येभिः गुणैः सह सम्बन्धिताः। एतेषां संयोजनेन नव प्रकाराः यौगिकशक्तयः उत्पाद्यन्ते, यैः सृष्टेः मूलगर्भः निर्मितः। भौतिकशास्त्रे अनेन नव ऊर्जाः- स्थितिज- गतिज- ध्वनि- नाभिकीय- चुंबकीय- आणविक- तापीय- विद्युत्- रासायनिकाः इत्यादयः दृश्यन्ते। भारतीयमनीषिभिः नारी शक्तिरूपेण स्वीकृता। सरस्वती, लक्ष्मी, दुर्गा च मानवीयरूपेण तस्याः गुणाः क्रियाशीलता च व्यक्ताः। यजुर्वेदः कथयति यत् “न तस्य प्रतिमा अस्ति” अर्थात् मूर्ति केवलं प्रतीकात्मकम्। देवी पिंडीपूजनेन पूज्यते, यतः सा गर्भस्य प्रतीकः। ईश्वास्योपनिषदि-
“ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।”
तन्नाम माता पूर्णा, जगत् पूर्णम्। एकः गर्भोत्पन्नः सन्तानः पूर्णः जातः, माता च पूर्णा एव स्थिता। एवम् मातृत्वशक्ति दुर्गारूपेण सम्पूर्णब्रह्माण्डे व्याप्ता।
नवरात्रकाले व्रतम्, उपवासः, ध्यान इत्यादीनां माध्यमेन चक्राणि नाड्याश्च शुद्धीकृत्यन्ते। हार्मोनल् आन्तरिकपरिवर्तनानि च एतस्मिन् समये तीव्रतया प्रकटन्ते, यतः रोगनिवारणे सहायः भवति।
दुर्गा इत्यस्य शब्दस्य व्युत्पत्तिः- ‘दुर्ग’ + ‘आ’ योज्यते। अर्थः-सा शक्ति या साधकस्य शरीर- चेतनादुर्गस्य रक्षिता। एवं नारीशक्ति विज्ञान- आध्यात्मयोः अद्वितीयसंगमः। माता दुर्गा न केवलं देवी, किन्तु सम्पूर्णब्रह्माण्डे व्याप्ता चेतना-शक्तेः प्रतिरूपा।