करवा चौथ 2025 – हिमाचले हर्षोल्लासेन मानिता करकचतुर्थी, शिमलायां रात्रौ सार्ध-अष्टवादने चन्द्रः दृष्टः
हिमसंस्कृतवार्ता: – शिमला।
शुक्रवासरे सायं कालस्य अन्ते राजधान्या: ऐतिहासिकस्य रिड्ज्-प्राङ्गणे चन्द्रं दृष्ट्वा एकत्र शतशः महिलाः स्वस्य करकचतुर्थी-उपवासं पूर्णं कृतवत्य:। विवाहिताः दम्पतयः रात्रौ ८:०० वादनात् एव रिड्ज्-प्राङ्गणे समागन्तुं आरब्धवन्तः । द्विचक्रिकाभिः भ्रमणं कुर्वन्तः अपि पुलिसकर्मचारिणः दृष्टाः। मेघानां मध्ये चन्द्रप्रकाशं स्त्रियः अपि उत्सुकतापूर्वकं प्रतीक्षन्ते स्म ।
रात्रौ सार्ध-अष्टवादने केल्स्टन्-क्षेत्रस्य उपरि चन्द्रः प्रादुर्भूतमात्रेण महिलाः उपवासं पूर्णं चलनीभिः सह स्थितवत्य:। स्थानीयजनाः पर्यटकदम्पतयः अपि चलनीभि: चन्द्रं पश्यन्त्या: रिड्ज्-स्थले करकचतुर्थी-संस्कारं कृतवत्य: । अनेकाः वृद्धाः दम्पतयः अपि स्वस्य करकचतुर्थी-व्रतस्य उपवासं पूर्णं कर्तुं रिड्ज्-स्थलम् आगतवन्तः । हरियाणातः आगन्तुकः मानवेन्द्रसिंहः प्रथमवारं शिमलानगरं आगत: इति अवदत्। शतशः महिलाः एकत्र स्वस्य करकचतुर्थ्या: उपवासं पूर्णं कर्तुं समागता: एतद् विलक्षणं दृश्यम् आसीत् ।
विवाहिताः महिलाः पतीनां दीर्घायुषः, सुखदवैवाहिकजीवनस्य च कृते १३ होरापर्यन्तं जलं विना उपवासं कुर्वन्ति स्म । सूर्योदयात् चन्द्रोदयपर्यन्तं उपवासं कृत्वा विवाहिताः भर्तृहस्तजलपानेन उपवासं पूर्णं कुर्वन्ति। पूर्वं प्रातःकाले ब्रह्ममुहूर्ते स्त्रियः जागृत्य सरगी इति स्वीकृतवत्य:। सूर्योदयानन्तरं ता: शिवपरिवारस्य करवामातु: च पूजां कृत्वा उपवासं आरब्धवत्य: । सायंकाले शुभसमयानुसारं तेषां गृहेषु सायं ५:५७ वादनतः ७:११ वादनपर्यन्तं करवापूजनं अभवत्, चन्द्रोदयानन्तरं उपवासः पूर्ण: भवति स्म । तदनन्तरं स्त्रियः स्थालिका (प्लेट्) वितरणस्य संस्कारं कुर्वन्ति स्म, श्वश्रूः, अग्रजभगिन्यः, भगिन्यः च कृते स्थापितं ‘बायना’ (करवा) अर्पयित्वा आशीर्वादं प्राप्नुवन्ति स्म । उपवासं भङ्गं कृत्वा विवाहिताः दम्पतयः नगरस्य भोजनालयेषु, होटेलेषु च समुपस्थिताः, येन रात्रौ यावत् नगरं क्रियाकलापैः चञ्चलं भवति स्म करकचतुर्थी-व्रतस्य दिने नगरस्य सर्वत्र होटेल्-स्थानानि अपि क्रियाकलापैः चञ्चलानि आसन् । पर्यटनविकासनिगमेन दम्पतीभ्यः अपकर्षयुत: होटेलवासः प्रदत्तः । होटेलेषु दम्पतीनां मध्ये अपि बहवः रोमाञ्चकारीस्पर्धा: आयोजिता: आसन् ।
विवाहिताः महिलाः भर्तुः दीर्घायुषः प्रार्थनां कुर्वत्य: करकचतुर्थी-व्रतस्य आचरणं कृतवत्य:
पतीनां दीर्घायुः, परिवारे सुखस्य च कामना: सम्पूर्णे हिमाचले विवाहिताः महिलाः शुक्रवासरे महता उत्साहेन भक्त्या च करकचतुर्थी-व्रतस्य आचरणं कृतवत्य:। स्त्रियः दिवसपर्यन्तं उपवासं कुर्वन्ति स्म, षोडशालङ्कारैः, मेहन्दीभिः, अलङ्कारिकैः आभूषणैः, पारम्परिकवेषैः च अलङ्कृताः भर्तृणां दीर्घायुषः प्रार्थनां कुर्वन्ति स्म सन्ध्यायाः समीपं गच्छन् विवाहितानां स्त्रियाः नेत्राणि आकाशे निहिताः आसन् । प्रदेशस्य ग्राम्यक्षेत्रेषु रात्रौ नववादनस्य समीपे अन्येषु स्थानेषु रात्रौ ९:३० वादने १०:०० वादने वा चन्द्रस्य मन्दतमसि प्रकटितत्वेन महिलानां मुखानि हर्षेण प्रकाशितानि।
पारम्परिकवेषेण षोडशभूषणैः मेहन्दीभिः च सर्वा: सुसज्जिता: अभवन्। गृहेषु विविधानि स्वादिष्टानि व्यञ्जनानि निर्मिताणि आसन् । नवपुत्र्याः कृते सौभाग्यं गृहे शान्तिं च कामयन्ते स्म । चन्द्रदर्शनार्थं छदौ, मन्दिरेषु च महिलाः बहुसंख्यायां समागताः आसन् । नगरस्य परिसरेषु सामूहिकप्रार्थना, रङ्गिणः अलङ्काराः च करकचतुर्थ्या: भव्यतां वर्धयन्ति स्म । विभिन्नेषु परिसरेषु विवाहितानां महिलानां उत्साहः स्पर्शयोग्यः आसीत् । स्त्रियः भर्तृहस्तं धारयन्ति स्म, तेषां सुखं समृद्धं च जीवनं प्रार्थयन्ति स्म । करकचतुर्थी सम्पूर्णे प्रदेशे प्रेम-भक्ति-पारिवारिकसौहार्दस्य सन्देशं अप्रसारयत्।

