बिहारविधानसभानिर्वाचनस्य तिथयः घोषिताः, मतदानं द्वयोः चरणयोः नवम्बर ६, ११ च दिनाङ्कयो: भविष्यति
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।
मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः अवदत् यत् बिहारस्य सर्वेषां २४३ आसनानां निर्वाचनं द्वयोः चरणयोः भविष्यति। प्रथमचरणस्य मतदानं नवम्बरमासस्य ६ दिनाङ्के द्वितीयचरणस्य च नवम्बरमासस्य ११ दिनाङ्के भविष्यति। नवम्बर १४ दिनाङ्के निर्वाचनपरिणामस्य घोषणा भविष्यति। सः अवदत् यत् आयोगेन निर्वाचनस्य सर्वाणि सज्जतानि सम्पन्नानि सन्ति। निर्वाचनकाले हिंसा न सह्यते। असत्यवार्तानां अपि निकटतया निरीक्षणं भविष्यति। सीईसी ज्ञानेशकुमारः सूचितवान् यत् बिहारे मतदातृनां संख्या प्रायः ७.४३ मिलियन वर्त्तते, येषु प्रायः ३.९२ मिलियन पुरुषाः, ३.५० मिलियन महिलाः च सन्ति। सः अवदत् यत् तृतीयलिङ्गस्य मतदातारः १७२५ सन्ति । प्रायः ७.२ लक्ष विकलाङ्गमतदातारः, ८५ वर्षाधिकाः ४.०४ लक्ष वरिष्ठनागरिकाः च मतदातासूचौ सन्ति, यदा तु १०० वर्षाधिकानां मतदातानां संख्या १४,००० अस्ति । प्रथमवारं मतदातारः प्रायः १४ लक्षाधिका: सन्ति । उल्लेखनीयं यत् बिहारविधानसभायाः कार्यकालः नवम्बर-मासस्य २२ दिनाङ्के समाप्तः भविष्यति । अनेकाः राजनैतिकदलाः निर्वाचनायोगाय आह्वानं कृतवन्तः यत् छठमहोत्सवस्य अनन्तरं तत्क्षणमेव निर्वाचनं करणीयम् येन अधिकतमं जनाः मतदानं कर्तुं शक्नुवन्ति। अवधेयमस्ति यत् २०२० तमस्य वर्षस्य बिहारविधानसभानिर्वाचनं त्रिचरणेषु अभवन् । ७१ विधानसभासनानां मतदानं प्रथमचरणस्य २८ अक्टोबर् २०२० दिनाङ्के अभवत्, द्वितीयचरणस्य ९४ आसनानां मतदानं नवम्बर् ३ दिनाङ्के, तृतीयचरणस्य ७८ आसनानां मतदानं नवम्बर् ७ दिनाङ्के अभवत् । मतगणना १० नवम्बर् दिनाङ्के च अभवत् ।
बिहारविधानसभानिर्वाचनस्य तिथयः घोषिताः, मतदानं द्वयोः चरणयोः नवम्बर ६, ११ च दिनाङ्कयो: भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

