आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती
२०२४-२५ वित्तवर्षस्य कृते प्रस्तुते आर्थिकसर्वेक्षणे आगामिवित्तवर्षे २०२५-२६ सकलराष्ट्रीयउत्पादवृद्धेः दरः ६.३ प्रतिशततः ६.८ प्रतिशतपर्यन्तं इति अनुमानितम् अस्ति, यत् विगतचतुर्वर्षेषु न्यूनतमं वृद्धिदरः अस्ति इति एकमनुमानमस्ति। लोकसभायां देशस्य आर्थिकस्वास्थ्यस्य विवरणं प्रस्तुत्या वित्तमन्त्री निर्मला सीतारमणः इत्यनया उक्तं यत् २०४७ तमवर्षपर्यन्तं भारतं विकसितं भारतं कर्तुं अग्रिमयोः एक- द्वयोः दशकयोः कृते अष्टप्रतिशतस्य दरेन आर्थिकवृद्धिः कर्तव्या भविष्यति , परन्तु राजनैतिक-आर्थिक-स्थितिभिः सहितं वैश्विक-स्थितयः भारतस्य आर्थिक-वृद्धि-परिणामान् प्रभावितं करिष्यन्ति इति अत्यन्तं महत्त्वपूर्णम् ।
२०२४-२५ तमस्य वर्षस्य आर्थिकसर्वेक्षणस्य अनुसारं श्रमसुधारस्य कारणेन श्रमिकानाम् अधिकारानां रक्षणं जातम्, अस्य कारणेन रोजगारस्य अवसराः अपि वर्धिताः सन्ति । आर्थिकसर्वेक्षणस्य अनुसारं वर्तमानत्रिमासेषु सामान्यजनाः महर्घतातः किञ्चित् सौख्यं प्राप्नुवन्ति, परन्तु वैश्विक अनिश्चिततायाः कारणेन सङ्कटाः अवशिष्टाः सन्ति । सर्वेक्षणस्य अनुसारं २०२४-२५ वित्तवर्षे खुदरा महर्घता दरं चतुर्वर्षीयं न्यूनतमं ५.४ प्रतिशतं यावत् आनयितुं सफलता प्राप्ता अस्ति। सर्वेक्षणस्य अनुसारं शाकस्य मूल्यवृद्ध्या खरीफसस्यस्य आगमनस्य च कारणेन २०२४-२५ वित्तवर्षस्य चतुर्थे त्रैमासिके खाद्यमहर्घताः न्यूनीभवन्ति इति अपेक्षा अस्ति। उत्तमरबीसस्यस्य कारणात् २०२५-२६ वित्तीयवर्षे खाद्यपदार्थानाम् महर्घता नियन्त्रिताः भविष्यन्ति, परन्तु अन्तर्राष्ट्रीयविपण्यां दुर्गतेः जलवायुकारणात्, कृषिवस्तूनाम् मूल्यवृद्धेः च कारणेन सङ्कटः अद्यापि वर्तते । आर्थिकसर्वेक्षण २०२३-२४ मध्ये उक्तं यत् देशे वृत्यावसराः निरन्तरं वर्धन्ते तथा च २०२३-२४ वित्तवर्षे वृत्तिहीनानां ३.२ प्रतिशतं यावत् न्यूनता दृष्टा, यदा तु २०१७-१८ वित्तीयवर्षे वृत्तिहीनतादरः षट् प्रतिशतं आसीत् . वित्तमन्त्री उक्तवती यत् देशे वृत्यावसराः निरन्तरं वर्धन्ते, वृत्तिहीनतादरः न्यूनः भवति, श्रम-बलस्य महिलानां भागः अपि वर्धमानः अस्ति। आर्थिकसर्वेक्षणेन उक्तं यत् २०२४ वित्तवर्षे निगमक्षेत्रस्य लाभः १५ वर्षाणां उच्चतमं स्तरं प्राप्तवान्, परन्तु अद्यापि वेतनदरेषु व्यापकविसंगतिः अस्ति। सर्वेक्षणेन निगमक्षेत्रे आयविषमतायाः विषये चिन्ता उत्पन्ना, विशेषतः बृहत्संस्थानां लाभस्य विषये।
भारतस्य वित्तीयक्षेत्रे सकारात्मकपरिवर्तनं भवति, नूतनयुगस्य आरम्भः च अस्ति, परन्तु ‘वित्तीकरणम्’ इत्यादयः उदयमानाः प्रवृत्तयः, यस्मिन् पूंजीविपण्यः नीतिं परिणामान् च प्रभावितयन्ति, तेषां निकटतया निरीक्षणं भवति इति आर्थिकसर्वेक्षणेन उक्तम्। प्रतिकूलभूराजनीतिकस्थितौ भारतस्य बाह्यक्षेत्रं उत्तमं प्रदर्शनं कृतवान्, परन्तु देशे व्यापारव्ययस्य न्यूनीकरणस्य आवश्यकता वर्तते। आर्थिकसर्वेक्षणेन उक्तं यत् वर्तमानवित्तीयवर्षे संपर्कसंरचनायां निरन्तरं वृद्धिः अभवत् तथा च भारतस्य उच्चवृद्धिदरं निर्वाहयितुम् आगामिदशकद्वये संपर्कसंरचनायां निवेशः निरन्तरं भवति।