बाहुबली चलच्चित्रस्य अनुष्का शेट्टी इत्यस्याः ‘घाटी’ इति चलच्चित्रम् अप्रैलमासे प्रदर्शितं भविष्यति
बाहुबली चलच्चित्रस्य अनुष्का शेट्टी इत्यस्याः 'घाटी' इति चलच्चित्रम् अप्रैलमासे प्रदर्शितं भविष्यति वार्ताहर: - जगदीशडाभी (मुम्बई) प्राप्तनूतनावार्तानुसारं प्रसिद्ध-बाहुबली इत्यस्मिन् चलच्चित्रे देवसेना इत्यस्या: भूमिकां निर्वहति दक्षिणस्य अभिनेत्री अनुष्का शेट्टी अतीव शीघ्रमेव घाटी…
विष्णुसहस्रनाम स्तोत्रम्- पुसां पापनाशकम्
विष्णुसहस्रनाम स्तोत्रम् कलियुगे भगवतः नामसंकीर्तनमेव सर्वदुःखनाशकमस्ति, अतः महाभारते उल्लिखितं विष्णुसहस्रनामस्तोत्रम् अवश्यमेव प्रतिदिनं पठनीयम्। अस्य पाठस्य प्रभावात् सर्वसिद्धिर्जायते।। भगवतः विष्णोः सहस्रनामानि स्मृत्वा जनः जन्ममृत्युजरारोगैः मुक्तः भूत्वा विष्णुलोकं प्राप्नोति। ऊँ गणेशाय नमः।।…
राष्ट्रपतनस्य आरम्भः राष्ट्रसंस्कृतेः पतनेन भवति – डॉ. प्रकाशचन्द्रजागीं
राष्ट्रपतनस्य आरम्भः राष्ट्रसंस्कृतेः पतनेन भवति - डॉ. प्रकाशचन्द्रजागीं वार्ताहर: - जगदीशडाभी उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकविनयश्रीवास्तवस्य मार्गदर्शनेन चालिताया: ऑनलाइनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गते सरलसंस्कृतभाषाशिक्षणवर्गे प्रेरणादायकसत्रारम्भ: सरस्वतीवन्दनया छात्रेण अनयेन कृत:। संस्थानगीतिका लवण्यामहोदयया कृता । संस्थानस्य समन्वयिका…
महाकुम्भः 2025 प्रथमे स्नानपर्वणि श्रद्धायाः सङ्गमः, हर–हर–गङ्गे इति जप:, महाकुम्भे श्रद्धायाः महान् सङ्गमः
महाकुम्भः 2025 प्रथमे स्नानपर्वणि श्रद्धायाः सङ्गमः, हर–हर–गङ्गे इति जप:, महाकुम्भे श्रद्धायाः महान् सङ्गमः महाकुम्भस्य प्रथमस्नानपर्वणि पौषपूर्णिमायां भक्तानां सम्मर्द: महाकुम्भं प्रति गच्छेत् इन्द्रदेवः भक्तानां स्वागतं कृतवान्, रविवासरे मन्दवृष्ट्यानन्तरं देशस्य प्रत्येकराज्येभ्यः भक्ताः…
हिमाचल-संस्कृत-अकादम्याः मकरसक्रान्तिः 2025 इति उत्सवः बिलासपुरे भविष्यति
हिमाचल-संस्कृत-अकादम्याः मकरसक्रान्तिः 2025 इति उत्सवः बिलासपुरे भविष्यति हिमसंस्कृतवार्ताः। हिमाचलसंस्कृत-अकादम्याः सचिवेन डॉ.केशवानन्दकौशलेनोक्तं यत् अकादमी अस्मिन् वर्षे मकरसंक्रान्तिः 2025 इति उत्सवं बिलासपुरे आयोजयिष्यति। अयम् उत्सवः 14 जनवरी दिनांके राजकीयसंस्कृतमहाविद्यालयः डंगारः, बिलासपुरम् इत्यत्र…
भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी
भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् यूनां शक्तिः शीघ्रमेव भारतं विकसितराष्ट्रं विधास्यति। राजधान्यां नवदिल्ल्यां भारत-मण्डपे प्रधानमन्त्री नरेन्द्र मोदी ऐषमः विकसित भारत युवनेतृ संवादं सम्बोधयति…
लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ
लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ राष्ट्रपति द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीप-धनखडश्च च लोहडीपर्वणः पूर्वसंध्यायां देशवासिनाम् अभिवादनं कृतवन्तौ। मंगलवासरे आयोजिष्यमाणानां मकरसंक्रान्तिः, पोङ्गलः, माघबिहुत्सवानाञ्च कृते अपि सः शुभकामनाम् अयच्छत् । राष्ट्रपतिद्रौपदी…
swami vivekananda राष्ट्रनायकः स्वामिविवेकानन्दः
swami vivekananda राष्ट्रनायकः स्वामिविवेकानन्दः सन्ति बहवो भारतस्य वरद्पुत्राः येषु अविस्मरणीयः स्वामिविवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने अस्य महत: राष्ट्रनायकस्य जन्म…
Himachal News : हिमाचलस्य प्रमुखा: वार्ता:
Himachal News : एकः सामान्यः विषाणु: अस्ति एच्एमपीवी इति स्वास्थ्यमन्त्री अवदत् - विभागः तस्य निवारणाय पूर्णतया सज्जः अस्ति हिमसंस्कृतवार्ता: - शिमला। स्वास्थ्यमन्त्रिण: डॉ.(कर्नल) धनीरामशाण्डिलस्य अध्यक्षतायां मानवमेटान्यूमोवायरस (HMPV) विषये स्वास्थ्याधिकारिभिः सह…
Medical Science : अग्नाशयस्य कर्करोगस्य चिकित्सायां शल्यक्रियारहिताः तकनीकाः प्रभाविणः इति शोधकार्ये ज्ञातम्
Medical Science : अग्नाशयस्य कर्करोगस्य चिकित्सायां शल्यक्रियारहिताः तकनीकाः प्रभाविणः इति शोधकार्ये ज्ञातम् हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। अग्नाशयस्य कर्करोगविषये कृतेषु शोधकार्य्येषु वैद्याः महतीं सफलतां प्राप्तवन्तः । अग्नाशयस्य कर्करोगेण पीडितानां रोगिणां…