अमेरिकायाः वैज्ञानिकौ मैरी ई. बुनको फ्रेड-रामस्डेलः च जापानस्य शिमोन-साकागुची इत्यनेन सह अस्य वर्षस्य फिजियोलॉजी मेडिसिन इत्यस्य विषयस्य नोबेल पुरस्कारं प्राप्तवन्तौ ।
हिमसंस्कृतवार्ता: – अमेरिकायाः वैज्ञानिकौ मैरी ई. ब्रुनको फ्रेड-रामस्डेलः च जापानस्य शिमोन-साकागुची इत्यनेन सह परिधीय-प्रतिरक्षा-सहिष्णुता इत्यस्मिन् विषये तेषाम् अभूतपूर्व-अन्वेषम् अधिकृत्य अस्य वर्षस्य फिजियोलॉजी मेडिसिन इत्यस्य विषयस्य नोबेल पुरस्कारं प्राप्तवन्तौ । प्रतिरक्षाप्रणाली अस्माकं शरीरं विरुध्य आक्रमणं कुर्वयः सहस्राधिकेभ्यः सूक्ष्मजीवेभ्यः कथं अस्मान् रक्षति इति विषयमधिकृत्य वैज्ञानिकेभ्यः एषः पुरस्कारः प्रदत्तः अस्ति । नोबेल-समित्या स्वीडनस्य स्टॉकहोम इत्यत्र एकस्मिन् समारोहे घोषिताः त्रयोपि वैज्ञानिकाः नियामक टी कोशिकानाम् अभिज्ञानं कर्तुं सम्मानिताः। अनेन अन्वेषणेन स्व-प्रतिरक्षित-रोगेषु, कर्करोगे अंगप्रत्यारोपणे च नवीनोपचाराणां मार्ग प्रशस्तं कृतम् अस्ति । एकादश-मिलियन्-स्वीडिश-क्रोनर-मितस्य अयं पुरस्कारः त्रिषु मध्ये समानरूपेण वितरिष्यते।
अमेरिकायाः वैज्ञानिकौ मैरी ई. बुनको फ्रेड-रामस्डेलः च नोबेल पुरस्कारं प्राप्तवन्तौ
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

