केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाशनड्डा हिमाचलप्रदेशे स्वास्थ्ययोजनानां कार्यान्वयनार्थं अतिरिक्तरूपेण १२३ कोटिरूप्यकाणां अनुमोदनं कृतवान्
हिमसंस्कृतवार्ताः। अखिलभारतीयचिकित्साविज्ञानसंस्थानस्य (एम्स),बिलासपुरस्य तृतीयस्थापनदिवसस्य उत्सवे मुख्यातिथिरूपेण भागं गृहीत्वा केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाशनड्डा हिमाचलप्रदेशे स्वास्थ्ययोजनानां कार्यान्वयनार्थं अतिरिक्तरूपेण १२३ कोटिरूप्यकाणां अनुमोदनं कृतवान्। समारोहस्य अध्यक्षता राज्यस्य स्वास्थ्यमन्त्री कर्नल.धनीराम शाण्डिलः अकरोत् । एम्स-सभाशालायां आयोजितस्य समारोहस्य उद्घाटनं जे.पी. नड्डावर्येण दीपप्रज्वालनेन कृतम्। सः कर्णेल धनीराम शाण्डिल इत्यस्मै विजयदशमी-दशहरयोः उपहारं प्रदत्तवान्। समारोहाय विजयपुरतः प्रस्थानपूर्वं एतत् अतिरिक्तं ₹१२३ कोटिरूप्यकाणां अनुमोदनं कृतवान् इति सः घोषितवान्। हिमाचलस्य कृते अनुमोदितेषु ₹123 कोटिरूप्यकेषु ₹73.13 कोटिरूप्यकाणि मातृबालपक्षस्य (MCH) कृते अनुमोदितानि सन्ति। अस्मिन् हमीरपुरचिकित्सामहाविद्यालयस्य कृते ₹34 कोटिः, नाहनस्य कृते ₹11 कोटिः, बिलासपुरस्य कृते ₹4.5 कोटिः, काङ्गडानगरस्य नूरपुरस्य कृते ₹3 कोटिः, मण्ड्याः कृते ₹1.65 कोटिः, ऊना चिकित्सामहाविद्यालयाय ₹1 कोटिः च रूप्याकाणि सन्ति, तदतिरिक्तं चिकित्सामहाविद्यालयेषु यत्र मातृबालपक्षस्य निर्माणं कृतम् अस्ति, तत्र उपकरणानां कृते ₹18 कोटिरूप्यकाणि, लक्ष्यस्य (प्रसवकक्षस्य गुणवत्तां सुधारयितुम्) कृते ₹32 कोटिरूप्यकाणि च स्वीकृतानि सन्ति। केन्द्रीयमन्त्री नड्डा स्वसम्बोधने उक्तवान् यत् बिलासपुर-एम्सस्य निर्माणं केवलं वर्षत्रयस्य अभिलेखसमये सम्पन्नम्, हिमाचलप्रदेशस्य जनानां कृते समर्पणं च व्यक्तिगतसन्तुष्टिः स्वप्नस्य पूर्तिः च अस्ति। सः अवदत् यत् बिलासपुर एम्स् इत्यनेन अत्यल्पे काले विलक्षणाः उपलब्धयः प्राप्ताः। अत्र अष्टवृक्कप्रत्यारोपणं सफलतया कृतम्, क्षेत्रीयस्तरीयं वायरोलॉजीसंशोधनप्रयोगशाला अपि स्थापिता अस्ति । हिमकेयर-आयुष्मानभारत-योजनायाः अन्तर्गतं २०,००० तः अधिकानां रोगिणां निःशुल्कं चिकित्सा कृता अस्ति । एम्स् बिलासपुरेन चण्डीगढ-दिल्ली-नगरयोः प्रमुख-चिकित्सालययोः गमनस्य उपद्रवात् राज्यस्य जनाः मुक्ताः अभवन् । रोगिणां तेषां परिवाराणां च सुविधायै २५० शय्यायुक्तं विश्रामगृहं निर्मितम् अस्ति, अचिरेण दानसंस्थायाः समर्थनेन समानसङ्ख्यायुक्तं अन्यं विश्रामगृहं निर्मितं भविष्यति तदतिरिक्तं एम्स् परिसरे ५ कोटिरूप्यकाणां व्ययेन आधुनिकं इण्डोर-क्रीडाङ्गणं निर्मितं भविष्यति तथा च कर्मचारिणां बालकानां कृते केन्द्रीयविद्यालयस्य डीएवी-विद्यालयस्य च उद्घाटनस्य प्रक्रिया अपि आरब्धा अस्ति।
केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाशनड्डा हिमाचलप्रदेशे स्वास्थ्ययोजनानां कार्यान्वयनार्थं अतिरिक्तरूपेण १२३ कोटिरूप्यकाणां अनुमोदनं कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
2 Comments
2 Comments


I have paid for the annual subscription .. but did not get any response from your side
कृपया हमारे 7876636263 नम्बर पर व्हाटस्एप पर पेमेंट का स्क्रीन शाट शेयर कर दें