By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Congress – य: दलाय समयं दास्यति स: सङ्घटने स्थानं प्राप्स्यति – विनयकुमार:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Congress – य: दलाय समयं दास्यति स: सङ्घटने स्थानं प्राप्स्यति – विनयकुमार:
राजनैतिकवार्ताहिमाचलवार्ता

HP Congress – य: दलाय समयं दास्यति स: सङ्घटने स्थानं प्राप्स्यति – विनयकुमार:

डॉ मनोज शैल
Last updated: 2025/12/01 at 8:47 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Congress – य: दलाय समयं दास्यति स: सङ्घटने स्थानं प्राप्स्यति – विनयकुमार:

हिमसंस्कृतवार्ता: – शिमला।

राज्यकाङ्ग्रेसस्य अध्यक्षः विनयकुमारः अवदत् यत् पीसीसी, जिला, खण्डस्तरस्य प्रमुखदायित्वं तेभ्य: नेतृभ्य: दीयते ये सङ्घटनात्मककार्यं प्रति स्वसमयं पूर्णतया समर्पयितुं शक्नुवन्ति, ये च सर्वान् स्वै: सह नेतुं शक्नुवन्ति। सः अवदत् यत् युवभि: महिलाभि: च सहितं समर्पिताः दलकार्यकर्तारः विशेषविचारं प्राप्नुयुः। सङ्घटनस्य भविष्यस्य रणनीत्याः विषये चर्चां कृत्वा अन्तिमरूपेण निर्धारयितुं शीघ्रमेव दलस्य वरिष्ठनेतृभिः कार्यकर्तृभिः सह सभा भविष्यति। सः सर्वेभ्यः दलनेतृभ्यः कार्यकर्तृभ्यः च एकीकृत्य पूर्णसमर्थनं दातुं आग्रहं कृतवान् । सः अवदत् यत् वरिष्ठनेतारः संस्थायाः मार्गदर्शनं करिष्यन्ति तथा च दलस्य कार्यकर्तृभिः सह स्कन्धेन स्कन्धं धृत्वा संस्थां सुदृढं कर्तुं कार्यं करिष्यन्ति, राज्यस्य काङ्ग्रेससर्वकारस्य नीतीनां जनसामान्यं प्रति प्रसारणं सुनिश्चितं करिष्यन्ति।

दलस्य मुख्यालये राजीवभवने विलम्बेन रात्रौ यावत् मिलितुं आगतानां दलनेतृणां कार्यकर्तृणां च कृतज्ञतां प्रकटयन् विनयकुमारः अवदत् यत् सङ्घटनं सुदृढं कर्तुं सः सर्वैः दलस्य वरिष्ठनेतृभिः सह सभाः करिष्यति, तेषां अनुभवं, पराभर्शं, मार्गदर्शनं च याचयिष्यति, तथा च संस्थायाः सुव्यवस्थितीकरणाय कोऽपि शिलाखण्डः अपरिवर्तितः न त्यक्ष्यति। सङ्घटनेन सह सम्बद्धानां सहकारिणां महत्त्वपूर्णदायित्वं दीयते। शीघ्रमेव बूथस्तरात् राज्यस्तरपर्यन्तं नूतना कार्यकारिणीसमितिः निर्मिता भविष्यति। काङ्ग्रेसपक्षस्य सुदृढीकरणाय प्रत्येकस्मिन् विधानसभाक्षेत्रे युद्धसदृशं अभियानं प्रारभ्यते। विनयकुमारः राज्यसर्वकारस्य त्रिवर्षीयं वार्षिकोत्सवे मण्डीनगरे ११ दिसम्बर् दिनाङ्के आयोजिते काङ्ग्रेसस्य जनसंकल्पसम्मेलने उत्साहेन भागं ग्रहीतुं पार्टीकार्यकर्तृभ्यः आह्वानं कृतवान्। सः अवदत् यत् गतत्रिवर्षेषु सर्वकारस्य जनकल्याणनिर्णयाः, आगामिवर्षद्वयस्य सर्वकारस्य दृष्टिः च सम्मेलने जनानां समक्षं प्रस्तुता भविष्यति। अतः अस्मिन् सम्मेलने राज्यस्य यथासंभवं जनान् सम्मिलितुं दलकार्यकर्तृणां महत्त्वपूर्णं दायित्वं स्यात्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Congress, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal Congress, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Congress, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राज्यपालः शिवप्रतापशुक्लः अपि एस.आइ.आर (SIR) इत्यस्मिन् सम्मिलित:
Next Article ये मादकद्रव्यतस्कराणां विषये सूचनां प्रदास्यन्ति ते १० सहस्रतः ५ लक्षरूप्यकाणां पुरस्कारं प्राप्स्यन्ति, इति मुख्यमंत्रिण: घोषणा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?