By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राज्यपालः शिवप्रतापशुक्लः अपि एस.आइ.आर (SIR) इत्यस्मिन् सम्मिलित:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > राज्यपालः शिवप्रतापशुक्लः अपि एस.आइ.आर (SIR) इत्यस्मिन् सम्मिलित:
प्रादेशिकवार्ताहिमाचलवार्ता

राज्यपालः शिवप्रतापशुक्लः अपि एस.आइ.आर (SIR) इत्यस्मिन् सम्मिलित:

डॉ मनोज शैल
Last updated: 2025/12/01 at 8:44 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

राज्यपालः शिवप्रतापशुक्लः अपि एस.आइ.आर (SIR) इत्यस्मिन् सम्मिलित:

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशस्य राज्यपालः शिवप्रतापशुक्लः स्वपत्न्या जानकीशुक्ला इत्यनया सह सोमवासरे उत्तरप्रदेशस्य गोरखपुरं गत्वा मतदातासूचीनां विशेषसघनपुनरीक्षण-अभियानस्य अन्तर्गतं प्रपत्राणि अपूरयत्। आयोजनस्य कालखण्डे सः मतदानकेन्द्रस्तरस्य अधिकारिभिः (बीएलओ) सह मिलित्वा प्रचलति सत्यापनकार्यस्य अवलोकनं कृतवान्। राज्यपालः पारदर्शिता, सटीकता, समावेशी च सुनिश्चित्य निर्वाचनव्यवस्थायाः प्रयत्नस्य प्रशंसाम् अकरोत् । अस्मिन् अवसरे वदन् राज्यपालः शुक्लः अवदत् यत् मतदातार: लोकतन्त्रस्य सशक्ततमाः स्तम्भाः सन्ति, लोकतान्त्रिकप्रक्रियायाः सुदृढीकरणाय च प्रत्येकस्य नागरिकस्य निर्वाचनसूचौ समावेशः अत्यावश्यकः अस्ति।

 

सः अवदत् यत् मतदानस्य अधिकारः नागरिकेभ्यः राष्ट्रस्य भविष्यस्य निर्माणस्य शक्तिं ददाति, अतः कोऽपि योग्यः व्यक्तिः निर्वाचनसूचिकातः बहिः न त्यक्तव्यः। राज्यपालः सर्वेभ्यः नागरिकेभ्यः विशेषतः युवभ्यः, महिलाभ्यः, प्रथमवारं मतदातृभ्यः च आह्वानं कृतवान् यत् ते अस्य विशेषसत्यापन-अभियानस्य पूर्णं लाभं गृह्णन्तु, तेषां नामानि निर्वाचनसूचौ समाविष्टानि इति सुनिश्चितं कुर्वन्तु।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

TAGGED: Governor, governor hp, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, shiv pratap shukl, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राज्यपाल, राज्यपाल शिव प्रताप शुक्ल, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Vidhansabha Session – हिमाचले अधिकारिणां कर्मचारिणां च कृते स्थानान्तरणनीतिः निर्मिता भविष्यति – मुख्यमंत्री सुक्खुः
Next Article HP Congress – य: दलाय समयं दास्यति स: सङ्घटने स्थानं प्राप्स्यति – विनयकुमार:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?