KKSU – व्यक्तित्वविकासाय क्रीडाभावनायाः पोषणाय च क्रीड़ाप्रतियोगिता: प्रवर्तका:- डॉ. अतुलवैद्य:
हिमसंस्कृतवार्ता:- रामटेकम्।
कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयस्य शारीरिकशिक्षाक्रीडाविभागेन २०२५ तमस्य वर्षस्य नवम्बर-मासस्य १४, १५ दिनाङ्कयो: अन्त:महाविद्यालयक्रीडाप्रतियोगितानां आयोजनं कृतम्। एतासु स्पर्धासु कबड्डी, खो-खो, अन्या: विविधिक्रीडा: च आयोजिता एतासु स्पर्धासु ५० तः अधिकानां महाविद्यालयानाम् १,२०० तः अधिकाः छात्राः भागं गृहीतवन्तः। क्रीडाप्रतियोगितायाः उद्घाटनं डॉ. कमलाकरतोताडे सभागारे अभवत्। उद्घाटनसमारोहस्य अध्यक्षता माननीयकुलपति: डॉ. अतुलवैद्य: अकरोत्। पूर्व रणजीक्रिकेटक्रीडकः हेमन्त बासुमहोदयः मुख्यातिथिः आसीत्। पुस्तकालयाध्यक्ष: दीपक कापाडे़, कुलसचिव: डॉ. रोशन अलोने, आदय: उपस्थिता अभवन्। शारीरिकशिक्षा-क्रीडाविभागस्य निदेशकः डॉ. हृषिकेशदलाईः प्रतिभागिनां परिचयं कृतवान्, तथा च पुस्तकालयस्य डॉ. दीपककापाडेः प्रतिभागिनां मार्गदर्शनं कृतवान्।
हेमन्तबसुमहोदयः क्रीडां क्रीडारूपेण द्रष्टव्या इति उक्तवान्, प्रत्येकः क्रीडकेन अन्यक्रीडकान् प्रति ईर्ष्या न कर्तव्या, क्रीडाभावना च निर्वाहनीया इति च संप्रेषितवान्। अध्यक्षीयभाषणे कुलपतिः डॉ. अतुलवैद्यः अवदत् यत् शारीरिकसुष्ठुतायै क्रीडा अत्यावश्यकी अस्ति तथा च एतादृशी: अन्त: महाविद्यालयीय: क्रीडाप्रतियोगिताः व्यक्तित्वविकासं, स्वास्थ्यं, क्रीडाक्षमता च प्रोत्साहयन्ति। अस्य कृते विश्वविद्यालयस्य क्रीडाविभागाय अभिनन्दनं करोमि।
कार्यक्रमस्य संचालनं डॉ. माधवी पाटिल, धन्यवादमतं च प्रो.शिवली चक्रवर्ती इत्येताभ्या: कृतम्।

