मनाली-लेह-मार्गः २० दिनाङ्कात् वाहनानां कृते पिहित:, उपायुक्त: बीआरओ-अनुशंसायाः अनन्तरम् अधिसूचनां प्रकाशितवान्
हिमसंस्कृतवार्ता:- केलाङ्गम्।
हिमाचलप्रदेशं लद्दाखक्षेत्रेण संयोजक: ४३५ किलोमीटर व्यासस्य मनाली-लेह-मार्गः २० नवम्बरतः आधिकारिकतया वाहनानां कृते पिहित: भविष्यति। सीमामार्गसङ्गठनस्य ७० आरसीसी इत्यनेन प्रचण्ड-हिमपातस्य सम्भावनायाः मार्गे च कृष्णा-हिम-सदृशं संकटपूर्णस्थितिं दृष्ट्वा अस्मिन् सन्दर्भे लाहौल-स्पीति-कुल्लू-प्रशासनेभ्यः पत्रं प्रेषितम्। सोमवासरे लाहौल-स्पीति-जनपदस्य उपायुक्तेन मार्गस्य पिहितकरणस्य विषये सूचना प्रकाशिता।
आगामिवर्षे मई-जूनमासे हिमस्य द्रवणानन्तरं एव मार्गः यातायातस्य कृते उद्घाटितः भविष्यति। बीआरओ इत्यनेन प्रशासनात् अनुरोधः कृतः यत् नवम्बर-मासस्य २० दिनाङ्कात् परं जिंगजिंगबर-तः सरचुं, गुलाबा-तः रोहताङ्गं, ग्राम्फू-तः लोसरमार्गेषु च सर्वेषां वाहनानां गमनं स्थगयन्तु। संस्थया स्पष्टीकरणं कृतम् यत् यदि निर्धारितकालस्य अनन्तरं यदि कोऽपि वाहनं व्यक्तिः वा एतेषु मार्गेषु अटति तर्हि तेषां उद्धारस्य उत्तरदायी बीआरओ न भविष्यति।
आपत्कालस्य सन्दर्भे प्रशासनस्य अनुमतिः, बी. आर. ओ. इत्यस्य अनुशंसया एव अनुमति: प्रदातुं शक्यते। नवम्बरमासस्य तृतीयसप्ताहे मार्गेषु जलस्य हिमकरणम् आरभते, येन स्खलितस्थितीनां, दुर्घटनानां च संकट: वर्धते। यथा यथा शीतं वर्धते तथा तथा प्रवाहाः, जलप्रपाताः च हिमपातं कर्तुं आरभन्ते। सम्प्रति स्वच्छ- ऋतो: कारणात् मनाली- लेह- ग्राम्फू- लोसरमार्गेषु सीमितवाहनानां गतिः निरन्तरं वर्तते।
लाहौल-स्पीति: उपायुक्तः किरणभड़ाना अवदत् यत् बीआरओ इत्यस्य अनुशंसायाः अनन्तरं सोमवासरे अधिसूचना कृता। प्रशासनेन निर्गतनिर्देशानाम् अनुसरणं कर्तुं यात्रिकेभ्य: आग्रहः कृतः अस्ति।

