Sanjauli Masjid Controversy – देवभूमिसंघर्षसमिति-द्वारा अनाशनम् आरब्धम्, विद्युत: जलापूर्ते: विच्छेदस्य आग्रह:
हिमसंस्कृतवार्ता:- शिमला।
देवभूमिसङ्घर्षसमित्या शिमलानगरस्य संजौलीपुलिसस्थानकस्य बहिः मंगलवासरे अनाशनं प्रारब्धम्। न्यायालयेन अवैधं घोषितं विवादितं मस्जिदं हर्तुं प्रशासनं शिथिलं भवति इति समितिः आरोपयति। षट् समितिसदस्यानां विरुद्धं जनान् प्रार्थनां कर्तुं बाधितस्य प्राथमिकीपत्रस्य निवृत्तेः अपि संस्थायाः आग्रहः कृतः।
विद्युत् जलापूर्ति: च न विच्छिन्ना
समितिसहसंयोजकः विजयशर्मा सदस्यः विकासथापटा च न्यायालयेन संजौलीमस्जिदं अवैधं घोषितम्, तस्याः ध्वंसनस्य आदेशः अपि दत्तः इति उक्तवन्तौ। तदपि मस्जिदस्य विद्युत्- जलपूर्ति: न विच्छिन्ना। नगरनिगमः प्रशासनं च ज्ञात्वैव कार्यविधि: निरोधयति इति तेषां आरोपः। स्थितिः तादृशी अस्ति यत् संघर्षसमित्याः सदस्याः आपराधिकप्रकरणेषु संलग्नाः भूत्वा उत्पीडिताः भवन्ति।
२४ होराभ्यन्तरे प्राथमिकी निवृत्तव्या
संघर्षसमित्याः आरोपः अस्ति यत् गतसप्ताहे बहिः राज्येभ्यः जनाः प्रार्थनां कर्तुं मस्जिदम् आगतवन्तः। एतेषां जनानां प्रार्थनां निवारयन् यत् विवादः अभवत् तदननन्तरं पुलिसैः स्वस्य षट् सदस्यानां विरुद्धं कस्यचित् समुदायविशेषस्य भावनाम् आहतं कर्तुं सम्बद्धानां खण्डानाम् अन्तर्गतं प्रकरणं पञ्जीकृतम्, यत् अयुक्तम् अस्ति समितिः आग्रहं करोति यत् २४ होराभ्यन्तरे एतत् प्राथमिकी निवृत्तं कृत्वा मस्जिदं ध्वंसनस्य प्रक्रिया तत्क्षणमेव आरभ्यताम्।
मुस्लिमसमुदायस्य एकः व्यक्तिः प्रोत्साहनं ददाति स्म
विजयशर्मा न्यायालयस्य आदेशाः स्पष्टाः इति उक्तवान्। प्रशासनेन विलम्बं विना कार्यविधि: कर्तव्या। यदि पुलिसप्रशासनं च तत्कालं कार्यं न कुर्वन्ति तर्हि शुक्रवासरे राज्यव्यापीं विशालम् आन्दोलनं प्रारभ्यते, यत् प्रशासनं कल्पयितुम् अपि न शक्नोति। समितिसदस्याः अपि आरोपितवन्तः यत् मुस्लिमसमुदायस्य एकः व्यक्तिः तान् पृष्ठे कर्तुं प्रेरयितुं प्रयतते स्म, परन्तु ते त्यक्तुं न इच्छन्ति, ते स्वयुद्धं निरन्तरं करिष्यन्ति।

