BJP Himachal – २०२७ तमस्य वर्षस्य विधानसभानिर्वाचनस्य कृते भाजपाया: शङ्खनाद:, काङ्ग्रेसम् अतिक्रान्तुं रणनीति: निर्मिता:

हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, सोलनम्।
२०२७ तमस्य वर्षस्य हिमाचलप्रदेश- विधानसभानिर्वाचनस्य कृते भाजपायाः दुन्दुभी ध्वनिता। बद्दीनगरे राज्यस्य अध्यक्षस्य डॉ. राजीवबिन्दलस्य अध्यक्षतायां द्विदिनात्मकायां राज्यस्तरीयकार्यशालायां बूथस्तरस्य काङ्ग्रेसपक्षस्य लक्ष्यीकर्तुं रणनीतिः कल्पिता।कार्यशालायाः द्वितीये अन्तिमे च दिवसे गुरुवासरे आयोजिते सत्रे विपक्षस्य नेता जयरामठाकुरः सङ्घटनस्य महासचिवः सिद्धार्थनः च विशेषरूपेण उपस्थिताः आसन्। नवनियुक्ताः राज्यसंयोजकाः प्रकोष्ठसदस्याः च प्रशिक्षिताः आसन्। समाजस्य प्रत्येकेन वर्गेण सह भाजपा कथं कार्यं करोति, ते २०२७ तमस्य वर्षस्य निर्वाचनस्य सज्जतां कथं करिष्यन्ति इति विषये प्रकोष्ठसंयोजकानाम् बोधनम् कृतम्।डॉ. राजीवबिन्दलेन उक्तं यत् काङ्ग्रेसः जनविरोधी दलम् अस्ति। एकवर्षं यावत् कार्यकारिणीसमित्याः निर्माणं कर्तुं नाशक्नोत्। एतत् प्रतीयते यत् सम्पूर्णः दलं तदर्थरूपेण कार्यं कुर्वन् अस्ति। विपक्षस्य नेता जयरामठाकुरः अवदत् यत् भाजपा निर्वाचनसज्जतया अग्रे गच्छति, “मम मतदानक्षेत्रं सर्वाधिकं बलिष्ठम्” इति सिद्धान्ते कार्यं करोति, “यदि मतदानक्षेत्रं विजयी भवति तर्हि निर्वाचनं विजयते” इति आदर्शवाक्येन च। यत्र राज्ये काङ्ग्रेसपक्षस्य प्रत्येकं जनविरोधी निर्णयस्य विरोधः क्रियते, तत्र भाजपाकार्यकर्तारः अपि स्थानीयस्तरस्य प्रत्येकस्मिन् विषये काङ्ग्रेसपक्षं कोणं करिष्यन्ति। हिमाचलप्रदेशस्य जनाः कदापि एतादृशं सर्वकारं सत्तां प्राप्तुं न अनुमन्यन्ते। भाजपा कार्यकर्तृणाम् एकमात्रं कर्तव्यं समाजस्य सर्वैः वर्गैः सह कार्यं कृत्वा भाजपा-प्रधानमन्त्री नरेन्द्रमोदिन: नीतयः गृहे प्रसरणं करणीयम्।
लक्ष्यम् उड्डयनम्- सप्तव्यूहेभ्यः, १९ कोष्ठकेभ्यः, राज्यस्य अधिकारिभ्यः च दत्ताः युक्तयः
राज्यस्तरीयकार्यशालायां भाजपायाः अधिकारिणः मिशन २०२७ इत्यस्य विजयस्य प्रतिज्ञां कृतवन्त:। राज्यस्य भाजपायाः नामकरणं “उड्डयनम् २०२७” इति कृतम्। वरिष्ठनेतृभिः अधिकारिभ्यः निर्देशः दत्तः यत् ते जनसामान्यं प्रति बहिः गत्वा दलस्य नीतीनां संप्रेषणं कुर्वन्तु। राज्यस्य अध्यक्षः डॉ. राजीवबिन्दलः गतनिर्वाचने पराजयस्य तदनन्तरं संस्थायाः अन्तः अशान्तिं च कृत्वा संस्थायाः परिष्कारं कृत्वा नूतनं प्रारूपन निर्मितवान्। स्पष्टतया सूचितं यत् दलं काङ्ग्रेसस्य प्रतिज्ञा: विषयरूपेण करिष्यति। कार्यशालायां सप्तमोर्चा, १९ कोष्ठकाः, राज्याधिकारिणः इत्येतेभ्य: च २०२७ तमस्य वर्षस्य विधानसभानिर्वाचनार्थं सज्जाः भवितुम् निर्देशाः दत्ताः। बुधवासरे मोर्चानां राज्यप्रभारीभ्यः, जिलाप्रभारीभ्यः च प्रशिक्षणं दत्तम्। अपराह्ने सत्रे राज्याधिकारिभिः सह अन्तरक्रिया अभवत्। गुरुवासरे प्रातः १९ कोष्ठकानां संयोजकैः सहसंयोजकैः च सह सभाः अभवन्। एतासु सभासु सर्वेभ्यः इतः परं आगामि विधानसभानिर्वाचनस्य सज्जतां कर्तुं प्रार्थितम् आसीत्। तेभ्यः भाजपाधले नूतनान् जनान् योजयित्वा भ्रष्टान् पुनः आनेतुं प्रार्थितम्। भाजपायाः अन्यकार्यक्रमाः स्वस्तरस्य आयोजनं कर्तुं निर्देशाः दत्ताः।

