मुख्यमंत्री सुक्खुः २०२६ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं शोङ्गटोङ्ग-विद्युत्परियोजनायाः समाप्तेः निर्देशं दत्तवान्
हिमसंस्कृतवार्ता:- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हिमाचलप्रदेश- विद्युत्निगम- लिमिटेडस्य कार्यानुष्ठानस्य समीक्षां कृत्वा प्रचलितानां जलविद्युत्परियोजनानां कार्यान्वयनस्य निर्देशं दत्तवान्। सः ४५० मेगावाट् शोङ्गटोङ्ग-विद्युत्-परियोजनायाः समीक्षां कृत्वा २०२६ तमस्य वर्षस्य दिसम्बर-मासपर्यन्तं तस्याः समाप्तेः निर्देशं दत्तवान्। सः अवदत् यत् परियोजनायाः ६० प्रतिशताधिकं कार्यं सम्पन्नम् अस्ति, अवशिष्टं कार्यं च शीघ्रं कर्तुम् आवश्यकम् अस्ति अस्याः परियोजनायाः समये विद्युत् उत्पादनं सुनिश्चित्य समानान्तरसंचरणरेखायाः स्थापनायाः अपि निर्देशं दत्तवान्। मुख्यमन्त्री १३० मेगावाट काशाङ्ग- द्वितीय- तृतीय-४८ मेगावाट चाञ्जू- तृतीय, ४० मेगावाट रेणुका-जलबन्धः, १९१ मेगावाट् थानाप्लाऊं जलविद्युत्-परियोजनानां प्रगतेः विषये अपि चर्चां कृतवान्। सः अवदत् यत् एतेषां निर्देशानां कठोरपालनेन निर्धारितसमयान्तरे एतेषां परियोजनानां समाप्तिः सुनिश्चिता भवेत्। मुख्यमन्त्री पम्पित-भण्डारण-परियोजनानां स्थापनायां बलं दत्त्वा निगमाय प्रस्तावितायाः १६३० मेगावाट रेणुकाजी- पम्प- भण्डारण- परियोजनायाः, २७० मेगावाट- थानाप्लाऊं- पम्प- भण्डारण-परियोजनायाः च शीघ्रमेव कार्यं आरभ्यत इति निर्देशं दत्तवान्। सः अवदत् यत् पम्पयुक्ताः भण्डारणपरियोजनाः शिखरसमये विद्युतापूर्तिं कर्तुं, जालपुटे भारं न्यूनीकर्तुं च उपयोगिनो भवन्ति। सः अवदत् यत् हरित ऊर्जायाः सदुपयोगः राज्यसर्वकारस्य प्रमुखा प्राथमिकता अस्ति। सः एचपीपीसीएल इत्यस्मात् आग्रहं कृतवान् यत् कार्यान्वितासु सौरशक्तिपरियोजनासु कार्यस्य त्वरिततां सुनिश्चितं कुर्वन्तु। राज्ये नूतनानां सौरविद्युत्परियोजनानां स्थापनायै नूतनानां स्थानानां परिचयं कर्तुं निगमाय अपि निर्देशं दत्तवान्। मुख्यमन्त्री नालागढे प्रस्तावितस्य १ मेगावाट हरितहाइड्रोजनसंयंत्रस्य अपि समीक्षां कृत्वा २०२६ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् परियोजनां सम्पन्नं कर्तुं निर्देशं दत्तवान्। निगमं स्वकार्य्ये व्यावसायिकतां स्वीकुर्वन्तु इति निर्देशं दत्त्वा सः अवलोकितवान् यत् वर्तमानराज्यसर्वकारेण आगामिवर्षपर्यन्तं हिमाचलप्रदेशं देशस्य हरित- ऊर्जाराज्यं कर्तुं लक्ष्यं निर्धारितम् अस्ति।

