काङ्गड़ा-विमानस्थानकविस्तारार्थं ₹460 कोटिरूप्यकाणि वितरितानि, अतिरिक्तं ₹1,899 कोटिरूप्यकाणि शीघ्रमेव विमोचितानि भविष्यन्ति

हिमसंस्कृतवार्ता:- शिमला।
पर्यटनविभागेन हिमाचले कार्यान्वितानां विविधानां पर्यटनपरियोजनानां समीक्षां कुर्वन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् काङ्गड़ाविमानस्थानकस्य विस्तारार्थं भूमिसङ्ग्रहणार्थं ४६० कोटिरूप्यकाणां भूमिविनियोगनिधिः मुक्ता भूत्वा लाभार्थिभ्यः वितरितः अस्ति, अपरं ₹१,८९९ कोटिरूप्यकाणि शीघ्रमेव वितरितानि भविष्यन्ति। विमानस्थानकविस्तारेण उच्चस्तरीयाः पर्यटकाः अपि अस्मिन् प्रदेशे आकृष्टा: भविष्यन्ति। राज्ये हेलीपोर्ट्-स्थापनार्थं प्रचलन्त्याः परियोजनायाः अपि समीक्षां कृत्वा तेषां निर्माणं शीघ्रं कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् संजौली- रामपुर- हेलीपोर्टयोः कृते नागरिक- विमानन- महानिदेशकात् (डीजीसीए) परिचालन-प्राधिकरणं प्राप्तम् अस्ति तथा च अवशिष्टा: आवश्यका: औपचारिकता: पूर्णा: कृत्वा शीघ्रमेव परिचालनं आरभ्यत इति निर्देशः दत्तः।
मण्डीमण्डलस्य काङ्गनीधारे, काङ्गड़ामण्डले रक्कड़े पालमपुरे च, कुल्लूमण्डले सुल्तानपुरे, किन्नौरमण्डले रिकोङ्गपिओ, हमीरपुरमण्डले जसकोटे च स्थापितानाम् अन्येषां हेलीपोर्टानां निर्माणकार्यस्य अपि समीक्षां कृत्वा आगामिवर्षपर्यन्तम् एताः परियोजनाः सम्पन्नं कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्। सः अवदत् यत् पर्यटकानाम् सुविधायै हेलिकॉप्टर-सञ्चालनस्य नूतनाः मार्गाः चिह्निताः आरब्धाः च। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अपि बिलासपुरमण्डले औहरपर्यटनसङ्कुलस्य निर्माणं शीघ्रं कर्तुं निर्देशं दत्तवान् यत् अद्यावधि ४६ प्रतिशतं सम्पन्नम् अस्ति। मुख्यमन्त्री एशियाविकासबैङ्कवित्तपोषणेन निर्मितानाम् विभिन्नानां पर्यटनपरियोजनानां समीक्षां कृत्वा तेषां निर्माणं शीघ्रं कर्तुं निर्देशं दत्तवान्। सभायां पर्यटनस्य प्रमुखसचिवः, मुख्यमन्त्रिण: सचिवः देवेशकुमारः, पर्यटननिदेशकः राकेशकंवरः, विवेक भाटिया इत्यादयः वरिष्ठाः अधिकारिणः अपि उपस्थिताः आसन्।

