“मुख्यमंत्री सुक्खुः ४८ होरासु वीरभद्रसिंहस्य शिक्षां विस्मृतवान्”- जयरामठाकुरः
“एचआरटीसी-प्रबन्धनम् उचितहस्ते नास्ति वा?”

हिमसंस्कृतवार्ता:- मण्डी।
हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः २८ विद्यालयानां अवनयनार्थं राज्यसर्वकारे तीव्रप्रहारं कृतवान्। सः अवदत् यत् केवलं ४८ होरापूर्वं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः स्वर्गीयस्य वीरभद्रसिंहस्य प्रतिमायाः अनावरणसमारोहे उक्तवान् यत् वीरभद्रसिंहेन एकस्य अपि बालकस्य कृते विद्यालयः उद्घाटितः, परन्तु अधुना तस्य स्वकीयः सर्वकारः विद्यालयान् पिहितं करोति।
जयरामठाकुरः आरोपं कृतवान् यत् एषः निर्णयः शिक्षाव्यवस्थायाः उपरि प्रत्यक्षम् आक्रमणम् अस्ति। छात्राणां संख्यायाः न्यूनतायाः विषये सर्वकारस्य चिन्ता भवेत्, न तु विद्यालयान् पिधातुं स्पर्धा।
१०३८ दिवसेषु १४४८ विद्यालयाः पिहिता:
सः विनोदं कृतवान् यत् सुक्खु-सर्वकारेण स्वस्य शासनस्य १०३८ दिवसेषु १४४८ विद्यालयाः पिहितं कृत्वा प्रतिदिनद्वये त्रय: विद्यालया: पिहितं कृत्वा अभिलेखः स्थापितः। एषः केवलं शैक्षणिकसंस्थानां द्रोहः एव नास्ति, अपितु बालानाम् भविष्यस्य छेदनम् एव। एतासां नीतीनां कारणात् राज्यं केवलं वर्षत्रयेण ३० वर्षाणि पृष्ठे गतम् अस्ति।
सर्वकारस्य कार्यं “मित्रकल्याणराज्यस्य” निर्माणं न भवति
जयरामठाकुरः अवदत् यत् लोकतान्त्रिकव्यवस्थायां सर्वकारस्य कार्यं “सामाजिककल्याणराज्यस्य” निर्माणं भवति, न तु “मित्रकल्याणराज्यस्य” निर्माणम्। सः आरोपितवान् यत् सर्वकारः प्रथमं विद्यालयात् शिक्षकान् निष्कासयति यत् अराजकतां जनयति, अभिभावकान् स्वसन्ततिनां नामाङ्कनं कर्तुं निरुत्साहयति च। ततः न्यूनछात्रसङ्ख्यां उद्धृत्य विद्यालयाः पिहिता: भवन्ति। सः एतत् अपराधिकं षड्यंत्रम् इति आह्वयत्।
किं एचआरटीसी-प्रबन्धनम् उचितहस्ते नास्ति?
एचआरटीसी-विषये जयराम-ठाकुरः मुख्यमन्त्रिणम् अपि लक्ष्यं कृत्वा पृष्टवान् यत्, “मुख्यमन्त्री-मतानुसारं एचआरटीसी-प्रबन्धनं सम्यक् हस्तेषु नास्ति वा? मुख्यमन्त्री- उपमुख्यमन्त्रिणो: च मध्ये समन्वयस्य अभावात् सर्वकारः अस्थिरः दृश्यते, तस्य परिणामः जनसमूहः भोगयति” इति
१५,००० तः अधिकेभ्यः जनेभ्यः आजीविका: अपहृताः

विपक्षनेता अवदत् यत् मृषावादस्य अभिलेखं धारयन्तं सर्वकारम् अधुना कार्यहानिषु अपि अग्रणी अस्ति। एतावता १५,००० तः अधिकाः जनाः स्वकार्यं त्यक्तवन्तः अर्थात् प्रतिदिनं १५ जनाः स्वकार्यं त्यक्तवन्तः। तत: पूर्वं जयरामठाकुरः सराजमण्डलस्य बागस्याड़े त्रयाणां मण्डलानां अधिकारिभिः सह गोष्ठीं कृतवान्।
सङ्घटनस्य अधिकं सुदृढीकरणाय, परिचालनाय च आगामिकार्यक्रमेषु जनसम्पर्क-अभियानेषु च चर्चा अभवत्। सः कार्यकर्तृभ्यः आह्वानं कृतवान् यत् ते प्रधानमन्त्रिण: मोदिन: सेवा, सङ्घटनं, सुशासनं च प्रति प्रतिबद्धतां यथार्थरूपेण धरातले साधयन्तु।

