काङ्ग्रेसदलं राजनैतिकलाभार्थं स्वर्गीयवीरभद्रसिंहस्य स्मृत्या अक्रीडत्, इतिहासः तान् कदापि न क्षमिष्यति- शान्ता कुमार:
हिमसंस्कृतवार्ता:- पालमपुरम्।
हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री शान्ताकुमारः शिमलानगरस्य रिजप्राङ्गणे श्रीवीरभद्रसिंहस्य प्रतिमायाः अनावरणस्य राजनीतिकरणस्य आरोपं कृत्वा अतीव दुःखं प्रकटितवान्। शान्ताकुमारमहोदयः अवदत् यत् काङ्ग्रेसनेतॄणां प्रतिमायाः अनावरणं राज्यस्य राजनैतिकपरम्पराणां कृते अनुचितं भवति। सः अवदत् “अस्या: घटनायाः कारणात् अहं अतीव दुःखितः अस्मि। अद्य मम हृदयं व्यथितम् अस्ति।” सः अवदत् यत् हिमाचलप्रदेशस्य विकासे वीरभद्रसिंहस्य योगदानस्य सदैव आदरं कृतवान्, परन्तु काङ्ग्रेसपक्षस्य आयोजनस्य राजनीतिकरणस्य निर्णयः खेदजनकः अस्ति। सः अवदत् यत् वीरभद्रसिंहः षड्वारं मुख्यमन्त्री निर्वाचितः, राज्यस्य विकासे तस्य भूमिकां न निराकर्तुं शक्यते। एवं प्रकारेण प्रतिमानावरणस्य आयोजनं कृत्वा काङ्ग्रेसपक्षः तस्य स्मृतेः राजनैतिकलाभं ग्रहीतुं प्रयतते इति सः आरोपितवान्। एतादृशे महत्त्वपूर्णे अवसरे सर्वपक्षाणां नेतारः आमन्त्रिताः स्युः चेत् श्रेयस्करं स्यात् इति सः अवदत्।
स्वराजनैतिकयात्रायाः स्मरणं कुर्वन् शान्ताकुमारमहोदयः १९९० तमे वर्षे मुख्यमन्त्रीरूपेण विधानसभायाः निर्माणस्य आरम्भं कृतवान् इति घटनां स्मरणं कृतवान्। पश्चात् अयोध्याया: मस्जिदस्य ध्वंसनस्य अनन्तरं सः राजनैतिक-अशान्तिं प्राप्नोत्। सः अवदत् यत् अस्माकं राजनैतिकभेदानाम् अभावेऽपि वीरभद्रसिंहस्य मम च परस्परं सम्मानम् आसीत्। सः स्मरणं कृतवान् यत् वीरभद्रसिंहः एकदा तस्मै अवदत् यत् “समय: परिवर्तते, परन्तु सिद्धान्ताः अवश्यमेव तिष्ठन्ति” इति। सः काङ्ग्रेसनेतृभ्यः आग्रहं कृतवान् यत् ते हिमाचलप्रदेशस्य जनेभ्य: क्षमायाचनां कुर्वन्तु यत् एतस्याः संवेदनशीलाया: घटनायाः राजनीतिकरणं कृतवन्तः। सः अवदत् यत् काङ्ग्रेसेन न केवलं भाजपायाः अपि तु सम्पूर्णराज्यस्य प्रति अन्यायः कृतः। इतिहासः एतादृशानि कर्माणि कदापि न क्षमिष्यति।

