HP Cabinet Meeting – दीपावल्या: अनन्तरं २३ दिनाङ्के भविष्यति मन्त्रिमण्डलसभा, पंचायतनिर्वाचनसहितविषयेषु चर्चा भविष्यति
हिमसंस्कृतवार्ता: – शिमला।
दीपावल्या: अनन्तरं अक्टोबर्-मासस्य २३ दिनाङ्के राज्यमन्त्रिमण्डलस्य समागमः भविष्यति । अस्मिन् सत्रे प्राकृतिकविपद: कारणात् विस्थापितानां पुनर्वासस्य विषये चर्चा भविष्यति। २०२३ तमस्य वर्षस्य आपदायां प्रभावितेभ्य: परिवारेभ्य: विशेषाश्रयसंकुलं प्रदातुं राज्यसर्वकारेण पूर्वमेव निर्णयः कृतः अस्ति।
अस्याः योजनायाः अन्तर्गतं येषां गृहाणि पूर्णतया नष्टानि सन्ति तेषां कृते ₹७ लक्षरूप्यकाणां आर्थिकसहायता प्रदत्ता भविष्यति। कृषि-उद्यान-बहुगृह-गृह-सामग्री, पशुपालन-क्षतिः अपि पृथक् क्षतिपूर्तिः प्रदत्ता भवति । अस्याम् आपदि राज्यस्य हानिः प्रायः ₹७,००० कोटिरूप्यकाणां भवति इति अनुमानितम् अस्ति ।
केन्द्रीयसहायतायाः विलम्बस्य कारणात् राज्यसर्वकारः स्वस्य सीमितसम्पद्भि: सह प्रभावितानां पुनर्स्थापनार्थं योजनां सज्जीकरोति। मन्त्रिमण्डलस्य सत्रे आश्रयस्य पुनर्वासस्य च उपायाः अन्तिमरूपेण निर्धारिताः भवितुम् अर्हन्ति।
पंचायतनिर्वाचने चर्चा सम्भवति
सभायां पंचायतीराज संस्थानां निर्वाचनस्य विषये महत्त्वपूर्णा चर्चा सम्भवति। सूत्रानुसारं सत्ताधारी दलं त्रिषु विकल्पेषु विचारयति। प्रथमं यावत् ग्रामीणमार्गाणां पुनर्स्थापनं सम्पन्नं न भवति तावत् निर्वाचनं स्थगितव्यम्। द्वितीयं, निर्वाचनं समये एव भवितव्यम्। तृतीयम्, शीतं दृष्ट्वा यावत् ऋतु: अनुकूलः न भवति तावत् निर्वाचनं स्थगयितव्यम्। अधुना पंचायत-नगरीय-निकाय-निर्वाचनानां संचालनाय सर्वकारेण स्वस्य भविष्यस्य रणनीतिः अवश्यमेव निर्णीतव्या।
रज्जुमार्ग-परियोजनायाः निर्णयस्य सम्भावना
तारादेवी-शिमला रज्जुमार्ग-परियोजनायाः विषये अपि मन्त्रिमण्डलं निर्णयं कर्तुं शक्नोति। हिमाचलप्रदेशस्य रज्जुमार्गपरिवहनविकासनिगमेन अस्याः प्रस्तावितायाः १३.७९ किलोमीटर्परियोजनायाः कृते नूतनः प्रस्तावः सज्जीकृतः अस्ति। प्रारम्भिकनिविदायां केवलम् एका एव कम्पनी भागं गृहीतवती; अधुना नूतना निविदाप्रक्रिया आरब्धा भविष्यति।
रिक्तपदानि पूरयितुं निर्णयः अपि भवितुं शक्नोति
सभायां विभिन्नविभागेषु रिक्तस्थानानां पूरणविषये अपि निर्णयाः करणीयाः इति सम्भावना वर्तते। राज्यसर्वकारः आगामिवर्षद्वयस्य मार्गचित्रे कार्यं कुर्वन् अस्ति, यस्य अन्तर्गतं सर्वकारीयक्षेत्रे युनां कृते जीविकाया: अवसराः वर्धिताः भविष्यन्ति। हमीरपुरचयन-आयोगं पुनः सक्रियं कृत्वा सर्वकारेण नियुक्तिप्रक्रियायाः त्वरिततायाः संकेताः दत्ताः।

