जयरामठाकुरः – विद्युत्क्षेत्रे प्रचलन्तः भ्रष्टाचारा: एव विमलनेगिन: मृत्योः कारणम्
हिमसंस्कृतवार्ता:-
भारतीयजनतापक्षस्य स्थापनादिने भाजपामुख्यालयं दीपकमलं प्राप्तवान् विपक्षनेता जयरामठाकुरः पत्रकारैः सह वार्तालापं कृत्वा अवदत् यत् राज्ये विद्युत् उत्पादनक्षेत्रे बृहत्क्रीडाः प्रचलन्ति। या: परियोजनाः दीर्घकालं यावत् कोऽपि कर्तुं सज्जः नासीत्, ताः देशस्य प्रतिष्ठित- प्रतिस्पर्धात्मक- कम्पनीभ्यः एसजेवीएन, एनएचपीसी इत्येतेभ्य: च दत्ताः। यतः तासु कम्पनीषु एतादृशं कार्यं कर्तुं क्षमता, वृत्तान्तः च आसीत्। चतुर्णां विद्युत्परियोजनानां कार्यं आरब्धम् अस्ति, अधुना सर्वकारः ताभ्यः परियोजनां पुनः गृह्णाति। सः आन्ध्रप्रदेशस्य कर्णाटकस्य च काभ्यः कम्पनीभिः सह वार्तालापं कुर्वन् अस्ति। एतस्मिन् सर्वेषु महती क्रीडा अस्ति। जयराम ठाकुरः अवदत् यत् एचपीपीसीएल-इत्यस्य महाप्रबन्धकस्य विमलनेगी इत्यस्य मृत्युः विद्युत् परियोजनासु प्रचलितस्य भ्रष्टाचारस्य कारणेन अभवत्। सः आत्महत्यां कृतवान् वा हतः वा इति रहस्यम् अधुना गभीरं भवति। तस्य परिवाराय सर्वकारेण दत्तः १५ दिवसीयः समयः अपि सम्पन्नः अस्ति, तस्मिन् काले सर्वकारः एकस्य अपि अभियुक्तस्य प्रश्नोत्तरं कर्तुं अपि न शक्तवान्। परिवारस्य सदस्याः सीबीआई- निरीक्षणस्य आग्रहं कृत्वा सिक्थवर्तिकायात्राम् कुर्वन्ति, कोऽपि जानाति यत् सर्वकारः कस्य रक्षणं करोति इति। विद्युत्क्षेत्रे महत्भ्रष्टाचार: प्रचलति; राजनेतॄणाम् अधिकारिणां च मध्ये एकः सम्बन्धः प्रचलति। सर्वकारः तत् व्याप्तुम् प्रयतते।
न्यूनतमबसभाटकस्य पञ्चरूप्यकाणां वर्धनस्य विषये विपक्षनेता उक्तवान् यत् सम्पूर्णं राज्यं सम्पूर्णं देशं च सर्वकारस्य कार्यशैलीं अवगतवान्। यद् दलं बहुभिः प्रतिज्ञाभिः च सत्तां प्राप्तवान् सः ता: प्रतिज्ञा: त्यक्तवान्। अधुना सर्वकारः तेषां प्रति निर्दयतापूर्वकं व्यवहारं कुर्वन् अस्ति। बृहत्तमं वस्तु अस्ति यत् राज्ये निर्धनवर्गस्य परिवहनस्य एकमात्रं साधनं अस्माकं HRTC बसयानानि एव। तत्र सर्वकारेण एतादृशाः परिस्थितयः निर्मिताः यत् बसयाने पदानि स्थापयित्वा एव १०० मीटर वा ४०० मीटर वा एककिलोमीटर गन्तव्यं वा १० रुप्यकाणि दातव्यानि भविष्यन्ति। एतादृशान् निर्णयान् स्वीकृत्य हिमाचलप्रदेशसर्वकारः निर्धनजनानाम् पृष्ठं भङ्गयति।
व्यावासायिकशिक्षकै: सह अमिलत् नेताप्रतिपक्ष: जयरामठाकुर:
जयरामठाकुरः चौड़ामैदाने विरोधं कुर्वद्भि: व्यावासायिकशिक्षकै: मिलित्वा तेषां समस्या: अश्रृणोत्। सः विरोधं कुर्वन्तः शिक्षकाः तेषां समस्या: सर्वकारस्य समक्षं स्थापयितुं आश्वासनं दत्तवान्। सः अवदत् यत् अस्मिन् विषये याः अपि तान्त्रिकसमस्याः सन्ति तासां समाधानं कृत्वा व्यावसायिकशिक्षकाणां प्रार्थना: सहानुभूतिपूर्वकं विचारः करणीयः यतः तेषां याचनया सर्वकारस्य आर्थिकहानिः न भवति इति भासते।