Cyber Crime: सचिवालयस्य कर्मचारी इति अभिनयं कुर्वन् वित्तकोषे दूरवाणी कृता, विक्रमादित्यसिंहस्य वित्तकोषसंख्यात: धनं निष्कासयितुं प्रयत्न:
हिमसंस्कृतवार्ता:- शिमला।
राजधानी शिमलानगरे साइबर-वञ्चनस्य प्रकरणानि वर्धन्ते। नवीनतमप्रकरणे साइबर-जालसाधकाः लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य वित्तकोषसंख्यात: ८ लक्षरूप्यकाणि निष्कासयितुं सचिवालयस्य कर्मचारी इति अभिनयं कृत्वा वित्तकोषे दूरवाणी कृतवन्तः। सौभाग्येन बैंकप्रबन्धनस्य सजगतायाः कारणात् साइबर- जालसाधकानां योजनाः विफलाः अभवन्। नगरस्य यूकोबैंकशाखातः एतस्य विषयस्य सूचना क्रियते, प्रबन्धकस्य उपालम्भे पुलिसैन अज्ञातव्यक्तिविरुद्धं प्रकरणं पञ्जीकृत्य विषयस्य अन्वेषणं आरब्धम्। यूकोबैङ्कस्य विधानसभाशाखाप्रबन्धिका प्रियाछाबड़ा पुलिसं प्रति उपालम्भे उक्तवती यत् वित्तकोषे एकः दूरभाषः प्राप्तः यस्मिन् सचिवालयस्य कर्मचारी इति अभिनयं कृत्वा मन्त्री विक्रमादित्यसिंहस्य वित्तकोषसंख्याया: विवरणं याचित:। अपि च महत्त्वपूर्णं कार्यम् उद्धृत्य आरटीजीएस- माध्यमेन वित्तकोषसंख्यात: ७.८५ लक्षरूप्यकाणां स्थानान्तरणस्य विषये अपि चर्चां कृता। अनेन शाखाप्रबन्धकः आह्वानस्य विषये शङ्कितः अभवत्। सः शीघ्रतां दर्शयित्वा मन्त्रिणः व्यक्तिगतसचिवेन सह सम्पर्कं कृत्वा सचिवालयात् एतादृशः कोऽपि आह्वानं न कृतम् इति ज्ञातवान्। तदनन्तरं बैंकप्रबन्धनेन व्यवहारं स्थगयित्वा बालुगञ्जपुलिसस्थानके अस्य विषयस्य विषये सूचितम्। भारतीयदण्डसंहितायां धारा ३१९(२), ६२ बीएनएस च अन्तर्गतं अज्ञातव्यक्तिविरुद्धं पुलिसेन प्रकरणं पञ्जीकृतम् अस्ति। अधुना पुलिसविभाग: आह्वानविवरणद्वारा अभियुक्तानां परिचयं कर्तुं प्रयतन्ते। साइबरविशेषज्ञाः वदन्ति यत् जनाः डिजिटलसुरक्षाविषये अधिकं जागरूकाः भवितुम् अर्हन्ति। अपि च, सामाजिकमाध्यमेन वा दूरभाषेण वा आगच्छन्तं किमपि प्रकारस्य प्रलोभनस्य अन्यस्य वा वञ्चनस्य भोगिन: न भवतु। वित्तकोषाणां नाम्ना आह्वानेन जनाः अपि वञ्चिताः भवन्ति। अस्मिन् जनानां वित्तकोषसंख्याया: बन्दीकरणस्य नामधेयेन संतर्जना भवति ततः तेषां दूरभाषे संकेतं प्रेषयित्वा हैक भवन्ति। तदनन्तरं तेषां संख्यात: सम्पूर्णा राशिः निष्कासिता भवति।