Waqf Bill : वक्फसंशोधनविधेयकं काङ्ग्रेसस्य तुष्टीकरणराजनीतेः चितायां अन्तिम कीलकम्- विपिनपरमार:
हिमसंस्कृतवार्ता: – काङ्गड़ा।
हिमाचलप्रदेशविधानसभायाः पूर्वाध्यक्ष:, काङ्गड़ा-चम्बा-क्षेत्रयो: भाजपाप्रभारी, विधायकः विपिनसिंहपरमारः च वक्फसंशोधनविधेयकं ( Waqf Bill ) पृष्ठीय-दरिद्र-मुसलमानानां भविष्याय वरदानं इति उक्तवान्। सः अवदत् यत् काङ्ग्रेस-पक्षेण तस्य मित्रसंघै: च देशस्य जनान् भ्रामयितुं प्रयत्नाः क्रियन्ते, येषु ते कदापि सफलाः न भविष्यन्ति।
एतत् काङ्ग्रेसस्य तुष्टीकरणराजनीतेः चितायां अन्तिमं कीलकम् इति सिद्धं भविष्यति। काङ्ग्रेसराजनीतिः अधुना समाप्ति मार्गे अस्ति। तेषां नेतारः अधुना निश्चये सन्ति यतोहि प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे केन्द्रसर्वकारः एकस्य पश्चात् अन्यस्य ऐतिहासिकनिर्णयान् गृह्णाति, येन काङ्ग्रेसस्य तस्य मित्रराष्ट्राणां च मतबैङ्कराजनीतेः अन्त्यं भवति। सः अवदत् यत् वक्फ-मण्डलं भूमितस्कराणां वञ्चकानां च पाशात् मुक्तं कृत्वा निर्धनमुसलमानानां हिताय तस्य उपयोगः करणीयः, परन्तु निर्धनमुसलमानानां हिताय तस्य उपयोगं कर्तुं स्थाने केचन जनाः भूमितस्कराणां काष्ठपुत्तलिका भूत्वा कार्यं कुर्वन्ति। एतत् दुःखदं, तेषां निर्धनमुसलमानानां विषये चिन्ता कर्तव्या आसीत् किन्तु प्रधानमन्त्री नरेन्द्रमोदी एतां चिन्ताम् अवगत्य निर्धनानाम् पृष्ठेभूतानां च मुसलमानानां उत्थानार्थं एतत् विधेयकम् आनयत्। एतत् विधेयकं कथमपि असंवैधानिकं नास्ति। अधुना यावत् अस्मिन् अधिनियमे पञ्चवारं संशोधनं कृतम् अस्ति । यदा तदा असंवैधानिकं नासीत् तदा इदानीं कथं असंवैधानिकं जातम्? सः अवदत् यत् २०१३ तमे वर्षे काङ्ग्रेस-यूपीए-सर्वकारेण अवैधरूपेण तस्मिन् संशोधनं कृत्वा वक्फ-मण्डलाय असीमित-अधिकारः दत्तः यत् वक्फ-मण्डलं कस्यापि भूमौ स्वस्य अधिकारस्य पक्षं कर्तुं शक्नोति इति।
वक्फ-सम्बद्धा समस्या केवलं मुसलमानानां एव नास्ति, अपितु हिन्दु-सिक्ख-बौद्ध-ईसाई-मुस्लिम-जनाः अपि अस्य कारणेन बृहत्-परिमाणेन पीडिताः सन्ति । एतादृशाः बहवः प्रकरणाः अभवन् येषु वक्फ-संस्थायाः अधिनायकत्वेन मन्दिराणि, गुरुद्वाराणि, सम्पूर्णाः ग्रामाः अपि वक्फ-सम्पत्तयः इति घोषिताः सन्ति । देशे सर्वत्र मुस्लिमसमुदायस्य जनाः अस्य विधेयकस्य समर्थने क्रियमाणाः आस्फोटका उत्सवाः च अस्य संशोधनविधेयकस्य समरस्य आवश्यकता इति प्रमाणम् अस्ति। विपिनसिंहपरमारः अस्य विधेयकस्य प्रस्तावने स्वस्य प्रसन्नतां प्रकटितवान्, तत्कालीनस्य बृहत्तमं कार्यं च उक्तवान् । सः अवदत् यत् यथा काङ्ग्रेस-पक्षः तस्य मित्रसङ्घटनानि च अनुच्छेद-३७०-निराकरणकाले, संसदि त्रि-तलाक-विधेयकस्य प्रस्तुतीकरणे च विरोधे, भ्रामक-रूपेण च सीमिताः आसन्, तथैव अस्मिन् समये अपि ते केवलं विरोधे एव सीमिताः भविष्यन्ति, अस्मिन् समये ते देशस्य जनान् भ्रामयितुं न शक्ष्यन्ति।