BJP Himachal : अध्यक्षस्य निर्णयात् पूर्वं जयरामः, सुधीरः, आशीषः च अमितशाहेन सह मिलित्वा राजनैतिकस्थितेः विषये अपि चर्चां कृतवन्तः
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
भाजपाया: प्रदेशाध्यक्षस्य पदस्य निर्णयात् पूर्व नेताप्रतिपक्ष: जयरामठाकुर:, विधायक: सुधीर: शर्मा, आशीष: शर्मा च केन्द्रीय गृहमंत्री अमितशाह: इत्यनेन सह मिलितवन्तः। अध्यक्षपदस्य निर्णयस्य पूर्वं तौ द्वौ अपि पृथक्-पृथक् अमितशाहं मिलितवन्तौ । एते नेतारः हिमाचलप्रदेशस्य राजनैतिकस्थितेः विषये अपि चर्चां कृतवन्तः ।
गुरुवासरे नवदेहल्यां जयरामः अमितशाहं मिलित्वा दिल्लीविधानसभानिर्वाचने भाजपायाः विजयाय अभिनन्दनं कृतवान्। अस्मिन् अवसरे जयरामः शाहस्य हिमाचलीटोपीं धारयित्वा अपि सम्मानं कृतवान् । यद्यपि एतत् भ्रमणं सौजन्ययात्रारूपेण वर्णितम् आसीत् तथापि तौ अस्मिन् अवसरे हिमाचलस्य राजनैतिकस्थितेः विषये अपि चर्चां कृतवन्तौ ।
जयरामस्य अतिरिक्तं धर्मशालातः भाजपा विधायकः सुधीर: शर्मा, हमीरपुरतः भाजपा विधायकः आशीष शर्मा अपि शाहं मिलितवन्तः। शाहेन सह त्रयः नेतारः मिलितवन्तः इति विषये राजनैतिकवृत्तेषु चर्चा अभवत् यत् नूतनदिल्लीनगरे किमपि निश्चितरूपेण पक्वम् अस्ति, यस्य प्रभावः आगामिषु दिनेषु हिमाचलस्य राजनीतिषु दृश्यते। आगामिदिनेषु भाजपाप्रदेशाध्यक्षनिर्वाचनं भवितव्यं, अतः स्वाभाविकतया एतत् अस्मिन् निर्वाचनेन सह सम्बद्धं भवति।