NDRF Base Centre – रामपुरे उद्घाट्यते एनडीआरएफ आधारकेन्द्रम्, राष्ट्रीय-आपदा-प्रतिक्रिया-बलस्य नामधेयेन ५० बीघा भूमिः
हिमसंस्कृतवार्ता: – शिमला।
नगरपरिषद: रामपुरक्षेत्रस्य डकोल्ड इत्यत्र प्रायः ५० बीघाभूमौ एनडीआरएफ अर्थात् राष्ट्रिय आपदाप्रतिक्रियाबलस्य आधारकेन्द्रस्य स्थापना भविष्यति। अस्य कृते अत्रत्याः भूमिः एनडीआरएफ इति नाम्ना स्थानान्तरिता अस्ति । अस्य केन्द्रस्य उद्घाटनेन अत्र नियोजिताः एनडीआरएफ-कर्मचारिणः शिमला, किन्नौरम्, कुल्लू:, लाहौल-स्पीति-मण्डलेषु प्राकृतिक-आदि-आपदानां समये तत्कालं सहायतां कर्तुं समर्थाः भविष्यन्ति। एतादृशे सति जनाः आपदाकाले आश्रय-उद्धार-कार्यक्रमेषु एनडीआरएफ-संस्थायाः तत्कालं सहायतां प्राप्तुं शक्नुवन्ति । अस्मिन् केन्द्रे प्रायः ५०० सैनिकानाम् प्रशिक्षणस्य सुविधा भविष्यति इति कथ्यते। एनडीआरएफ-संस्थायाः तिस्र: कम्पन्यः हिमाचले कार्यं कुर्वन्ति इति उल्लेखनीयम् । ते रामपुर-मण्डी-नालागढ-नगरेषु नियुक्ता: सन्ति ।
एनडीआरएफ कम्पनी रामपुरस्य ज्यूरीक्षेत्रे अस्थायीरूपेण कार्यं कुर्वन् अस्ति। ध्यातव्यं यत् रामपुरं किन्नौरं च आपदादृष्ट्या अतीव संवेदनशीलौ स्तः। सतलुजनद्याः जलप्रलयस्य सम्भावना सर्वदा भवति, यदा तु मार्गदुर्घटनानां प्राकृतिकविपदानां च सन्दर्भे एनडीआरएफ-सङ्घः आश्रय-उद्धार-कार्यक्रमेषु महत्त्वपूर्णां भूमिकां निर्वहति गतवर्षस्य जुलैमासस्य ३१ दिनाङ्के रामपुरक्षेत्रस्य समेजग्रामे जलप्रलयेन वाहितानां जनानां अन्वेषणकार्यक्रमे एनडीआरएफसैनिकानां महत्त्वपूर्णा भूमिका आसीत्। अपरपक्षे एसडीएम रामपुरनिशांत तोमरः अवदत् यत् डकोलढे ५० बीघा भूमिः एनडीआरएफ इत्यस्य नाम्ना स्थानान्तरिता अस्ति। अत्र एनडीआरएफ स्वस्य आधारकेन्द्रं निर्मास्यति। अस्य केन्द्रस्य स्थापनायाः कारणात् जनाः आपदायां तत्कालं साहाय्यं प्राप्तुं शक्नुवन्ति।