HP Education (ASER) : छात्राणां पठनकौशले हिमाचलप्रदेशः सम्पूर्णे देशे प्रथमः, केरलं पराजित:
हिमसंस्कृतवार्ता: – कुन्दन:।
हिमाचलः पुनः शिक्षायां देशस्य शीर्षस्थाने अस्ति। अस्मिन् समये हिमाचलम् पठने सम्पूर्णे देशे प्रथमस्थानं प्राप्तवान्।हिमाचलप्रदेशे छात्राणां पठनस्तरः सम्पूर्णे देशे सर्वोत्तमः इति मूल्याङ्कितः अस्ति।राज्यस्य सर्वकारीयविद्यालयेषु तृतीयश्रेण्याः ४६.६ प्रतिशतं छात्राः द्वितीयश्रेण्याः हिन्दीपाठ्यपुस्तकं सहजतया पठितुं शक्नुवन्ति।भारतसर्वकारेण अनुबन्धितस्य वार्षिकशिक्षास्थितेः (ASER) २०२४ तमस्य वर्षस्य वार्षिकप्रतिवेदने एषः विश्वास: कृतः ।
– एएसईआर-अनुसारं देशे सर्वत्र तृतीयश्रेण्याः छात्राणां मध्यमानेन केवलं २३.४ प्रतिशतं द्वितीयश्रेण्याः पुस्तकानि पठितुं समर्थाः सन्ति।
– यत्र हिमाचले राष्ट्रियमध्यमानेन द्विगुणाः छात्राः द्वितीयश्रेणीपाठ्यपुस्तकं पठन्ति।
– हिमाचले २०२२ तमे वर्षे तृतीयकक्षायाः केवलं २३ प्रतिशतं छात्राः द्वितीयवर्गस्य पाठ्यपुस्तकं पठितुं समर्थाः अभवन् ।
– परन्तु २०२४ तमे वर्षे द्विगुणाधिकाः बालकाः एतत् कर्तुं समर्थाः सन्ति ।
– कोरोना-काले राज्ये छात्राणां पठनस्तरस्य महत्क्षयः अभवत् ।
– परन्तु २०२४ तमे वर्षे एतत् विकसितम् अस्ति।
– हिमाचलस्य अनन्तरं केरलस्य छात्राणां पठनस्तरः सर्वोत्तमः अस्ति। केरलस्य ४४.४ प्रतिशतं, ओडिशायाः ३७.७ प्रतिशतं, महाराष्ट्रस्य ३७ प्रतिशतं, उत्तराखण्डस्य ३५.६ प्रतिशतं, पश्चिमबङ्गस्य ३४ प्रतिशतं, उत्तरप्रदेशस्य २७.९ प्रतिशतं, गुजरातस्य २४.७ प्रतिशतं तथा च छत्तीसगढस्य तृतीयश्रेण्याः २४.५ प्रतिशतं बालकानां द्वितीयश्रेण्याः पाठ्यपुस्तकानि पठितुं शक्नुवन्ति।
– राजस्थाने सर्वाधिकं चिन्ताजनकानि विवरणानि: सन्ति।
– अत्र केवलं १२.१ प्रतिशतं छात्राः द्वितीयश्रेणीपाठ्यपुस्तकं पठितुं समर्थाः सन्ति।
– हिमाचले निपुन मिशनस्य अन्तर्गतं बालकानां कृते गुणवत्तापूर्णशिक्षाप्रदानं प्रति ध्यानं दीयते।
– राज्यसर्वकारः समये समये शिक्षकेभ्यः प्रशिक्षणं ददाति।
– तथैव अध्यापकानाम् आन्लाईन् पठनसामग्री अपि उपलभ्यते।
– समये समये बालकानां निरीक्षणं क्रियते।
– शिक्षामन्त्री उक्तवान् यत् वयम् अस्मात् अपि उत्तमं करिष्यामः।
– अस्माकं एकमात्रं लक्ष्यं यत् सम्पूर्णे देशे शिक्षायां हिमाचलम् सर्वदा प्रथमस्थाने एव तिष्ठेत्।