Himachal News : हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री उक्तवान्- ये मातृभूमिं विभाजितवन्तः, तेषां जनसंख्या पुनः वर्धमाना अस्ति
हिमसंस्कृतवार्ता: – पालमपुरम्।
पूर्वमुख्यमन्त्री शान्ताकुमारः अवदत् यत् उत्तराखण्डं भारतस्य प्रथमं राज्यं जातम् यस्मिन् समाननागरिकसंहिता कार्यान्विता अभवत्। अस्य कृते मुख्यमन्त्री पुष्करसिंहधामी इत्यस्मै अभिनन्दनं धन्यवादं च दत्तवान् । सः अवदत् यत् दुर्भाग्येन अस्माकं प्रियमातृभूमिः त्रिधा विभक्ता अस्ति। प्रथमं पाकिस्तानस्य निर्माणं जातम् ततः बाङ्गलादेशः यत् अधुना अन्यत् पाकिस्तानं भवति। संकटः अद्यापि न समाप्तः। ये मातृभूमिं विभाजयन्ति स्म तेषां जनसंख्या पुनः वर्धमाना अस्ति । अभिप्रायः पूर्वमेव दुष्टाः सन्ति। अन्यस्य पाकिस्तानस्य आग्रहः यदा उत्पद्येत सः दिवसः दूरं नास्ति।
सः अवदत् यत् अस्य कारणात् मोहनभागवतः अन्ये केचन नेतारः च त्रयः बालकाः जनयितुं याचन्ते। एष उपचार: जनसंख्यावृद्धेः घोरसंकटस्य निवारणं कर्तुं न शक्नोति। एतस्य एकमेव समाधानम् अस्ति यत् गृहमन्त्री अमितशाहः स्वस्य घोषणां पूर्णं कृत्वा सम्पूर्णे देशे समाननागरिकसंहिताम् कार्यान्वितुं कुर्यात्। यदि वयं विधानं कर्तुं न शक्नुमः तर्हि नियमं कुर्वन्तु यत् द्वयोः अधिकसन्ततियुक्तस्य परिवारस्य किमपि सर्वकारीयसुविधा न प्रदास्यते तथा च सः परिवारः पंचायततः संसदपर्यन्तं कस्यापि निर्वाचनं कर्तुं न शक्नोति। अस्य घोरसंकटस्य विषये गम्भीरतापूर्वकं चिन्तनं कर्तुं शान्ताकुमार: देशस्य सर्वेभ्यः नेतृभ्यः आग्रहं कृतवान् अस्ति।
नवदेहल्यां काङ्ग्रेसस्य राष्ट्रीयाध्यक्षेण साकं मुख्यमंत्रिण: मेलनम्।
महाकुम्भस्य घटनायां दुःखं प्रकटितवान्
हिमसंस्कृतवार्ता: – शिमला ।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: बुधवासरे नईदिल्लीनगरे काङ्ग्रेसदलस्य राष्ट्रीयाध्यक्षेण राज्यसभायां विपक्षनेत्रा मल्लिकार्जुनखड़गेवर्येण शिष्टाचारयात्राम् अकरोत्। अस्मिन् काले मुख्यमन्त्री सर्वकारेण संस्थायाः च विषयेषु चर्चां कृत्वा राज्यसर्वकारेण चालितानां जनकल्याणयोजनानां विकासकार्याणां च विषये सूचनां दत्तवान्।
महाकुम्भे अराजकताया: घटना अत्यन्तं दुःखदा – मुख्यमन्त्री
उत्तरप्रदेशस्य प्रयागराजस्य महाकुम्भस्य समये अराजकताया: घटनायाः विषये मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः दुःखं प्रकटितवान्। मुख्यमन्त्री अस्यां दुर्घटनायां ये प्राणान् त्यक्तवन्तः ये दिवंगताः तेषां आत्मानः शान्तिं प्रदातुम् ईश्वरं प्रार्थितवान् । परिवारेभ्यः एतत् दुःखं सोढुं शक्तिं प्रदातुम् च प्रार्थितवान्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः दुर्घटनायां घातितानां भक्तानां शीघ्रं स्वस्थतां प्राप्तुं कामनाम् अकरोत्।
हिमाचलसर्वकारेण परिवर्तिता: पंचायतीराजनियमा:
परिवारपञ्जिकायाः ग्रामसभायाः च नियमेषु परिवर्तनम्
हिमसंस्कृतवार्ता: – शिमला।
पंचायतेषु आपदासमये कार्यस्य अनुमोदनं पंचायतसमिति: इत्यस्य स्थाने एसडीएम इत्यस्मात् ग्रहीतुं शक्यते। आपदासमागमं आह्वयितुं अनुमतिः अपि एसडीएमतः आगमिष्यति। पंचायतेषु आपदासमये कर्तव्यस्य कार्यस्य अनुमोदनं प्राप्तुं पंचायतीराजविभागेन पंचायतेषु परिवारपञ्जिकाया:, ग्रामसभाया: च नियमेषु परिवर्तनं कृतम् अस्ति। उल्लेखनीयं यत् पूर्वं 17 दिसम्बर 2024 दिनाङ्के पंचायतीराजविभागेन पंचायतीराजनियमे कृतसंशोधनस्य विषये जनसामान्यतः परामर्शा: याचिता: आसन्, परन्तु विभागेन अस्मिन् विषये किमपि परामर्श: न प्राप्तः। किमपि परामर्शं न प्राप्य पंचायतराजविभागेन नियमेषु कृतसंशोधनस्य अन्तिमं प्रारूपं प्रकाशितम् अस्ति। पंचायतीराजविभागेन प्रसारिताया: अधिसूचनानुसारं नियमे संशोधनस्य अनन्तरं राज्यस्य पंचायतेषु परिवारपञ्जिकाः अधुना ऑनलाइन भविष्यन्ति।
पंचायतीराज विभागे हस्तचालित आधारे नाम पञ्जीकरण प्रक्रिया पूर्णतया स्थगिता अस्ति। अधुना राजस्वविभागस्य पङ्क्तौ पंचायतेषु अपि परिवारपञ्जिकायां नामप्रविष्टिः, नाम विलोपनं, किमपि प्रकारस्य संशोधनं च केवलं ऑनलाइन एव भविष्यति। पंचायतसभाया: कार्यविधि: पंचायतीराजविभाग द्वारा ऑनलाइन अद्यतना भविष्यति। एतदतिरिक्तं पंचायतेषु सामान्यग्रामसभायाः कृते १५ दिवसानां स्थाने सप्तदिनान्तरे सूचना दातव्या भविष्यति। विशेषग्रामसभायाः कृते ३० दिवसानां स्थाने त्रिदिवसपूर्वं सूचनां दातव्या भविष्यति। पंचायते अपि सभायाः आयोजनार्थं सप्तदिनानां स्थाने त्रिदिवसानाम् अन्तः सूचना दातव्या भविष्यति। पंचायतीराजविभागस्य नियमे कृतसंशोधनस्य अनुसारम् अधुना पंचायतप्रधानः आपदासमये कार्यस्य अनुमोदनं पंचायतसमित्याः स्थाने एसडीएमतः स्वीकरिष्यन्ति।
हिमाचलसर्वकारेण वनमित्राणां नियुक्तिपत्राणां प्रकाशने निरोधः स्थापितः
हिमसंस्कृतवार्ता: डॉ पद्मनाभ:।
शिमला। हिमाचलप्रदेशस्य सर्वकारेण वनमित्राणां नियुक्तिपत्राणि प्रकाशयितुं प्रतिबन्धः स्थापितः अस्ति। अधुना सर्वेषु वनपरिसरेषु परिणामानि घोषितानि भूत्वा एव चयनितानां वनमित्राणां नियुक्तिपत्राणि एकस्मिन् समये प्रकाश्यन्ते। अस्य नियुक्तिप्रक्रियायाः पारदर्शितां सुस्थापयितुं सर्वकारः पुनः आकलनं कृत्वा तस्य सुनिश्चितिं करोतुं प्रयासं करोति। वनविभागेन सम्बन्धिता: सञ्चिका: सर्वकाराय प्रेषिता:। इदानीं सर्वकारस्य अनुमतिं विना नियुक्तिपत्राणि न प्रकाशयिष्यन्ते।
अद्यतनं हमीरपुर-चंबा जनपदयोः वनमित्राणां नियुक्तिप्रक्रिया प्रारब्धा अस्ति। सर्वेषु जनपदेषु परिणामेषु प्रकाशितेषु एव समस्तेभ्यः नियुक्तिपत्राणि सम्यक् प्रदास्यन्ते। ज्ञायते यत् अप्रैल-मासे नियुक्तिपत्राणि प्रदास्यन्ते।
शिमलावनपरिसरे परिणामं प्रकाशितम्, किन्तु तत्र नियुक्तिपत्राणां प्रकाशने प्रतिबन्धः स्थापितः। नूरपुरवनपरिसरे परिणामं प्रकाशितं च नियुक्तिपत्राणि अपि प्रदत्तानि। तथापि, कतिपय: व्यक्तयः उन्मुखीकरणार्थं आहूयन्ते, किन्तु अधुना ते नियुक्तिपत्राणां प्रकाशनानन्तरं अप्रैल-मासे एव आह्वयिष्यन्ते।
हिमाचले २०६१ पदानां निमित्तं ६० सहस्र अभ्यर्थिभिः आवेदनं कृतम्। नवम्बर २०२३ तमे वर्षे नियुक्तिप्रक्रिया आरब्धा। ततः किञ्चित् समयं यावत् एषा प्रक्रिया उच्चन्यायालयस्य विचाराधीनमपि आसीत्। वनविभागस्य पीसीसीएफ समीररस्तोगिनः वचनानुसारं सर्वेभ्यः नियुक्तिपत्राणि एकस्मिन्नेव समये प्रदास्यन्ते। अद्यतनं हमीरपुर-चंबा जनपदयोः नियुक्तिप्रक्रिया आरब्धा अस्ति।