Sanskrit Competition : मन्त्रोच्चारणे ओम:, श्लोकोच्चारणे हिमांशी, गीतिकागायने गौर्वितवर्धन: संस्कृतभाषणे च अंतरा प्रथमे स्थाने
Sanskrit Competition : मन्त्रोच्चारणे ओम:, श्लोकोच्चारणे हिमांशी, गीतिकागायने गौर्वितवर्धन: संस्कृतभाषणे च अंतरा…
राज्यकरभागस्य १४७९ कोटिरूप्यकाणि दत्त्वा प्रधानमंत्री हिमाचलस्य सहायतां कृतवान् – जयरामठाकुरः
राज्यकरभागस्य १४७९ कोटिरूप्यकाणि दत्त्वा प्रधानमंत्री हिमाचलस्य सहायतां कृतवान् - जयरामठाकुरः हिमसंस्कृतवार्ता: -…
रक्षामन्त्री राजनाथसिंहः हिमाचलप्रदेशस्य पञ्चसेतूनां सहितं ७५ परियोजनाः राष्ट्राय समर्पितवान्
रक्षामन्त्री राजनाथसिंहः हिमाचलप्रदेशस्य पञ्चसेतूनां सहितं ७५ परियोजनाः राष्ट्राय समर्पितवान् हिमसंस्कृतवार्ता: - कार्यालयीय:…
क्यार्टू संस्कृतमहाविद्यालये आचार्यदिवाकरदत्तजयन्त्याः सफलायोजनम्
क्यार्टू संस्कृतमहाविद्यालये आचार्यदिवाकरदत्तजयन्त्याः सफलायोजनम् शिमला जनपदः क्यार्टूसंस्कृतमहाविद्यालये आचार्यदिवाकरदत्तशर्मणः जयन्त्यावसरे हिमाचलसंस्कृत-अकादम्याः सहयोगेन छात्रविद्वत्सम्मेलनस्य…
दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा
दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा। हिमाचलप्रदेशः ऋषीणां महर्षीणाञ्च भूमिः। समस्ते भारते आचार्यदिवाकरदत्तमहोदयः संस्कृतस्य…
Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: , आवश्यकतायुतानां बालकानां शिक्षायां साहाय्यं करिष्यति सर्वकारः।
Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: धर्मशालायां २८ सितम्बरतः भव्यरूपेण आरभ्यते काङ्गड़ा-…
हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनम्
हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनं राजकीयकन्या-उत्कृष्टविद्यालये ऊनानगरे सम्पादितम्। अस्य कार्यक्रमस्य अध्यक्षतां…
संस्कृतशिक्षा-उत्तराखंडशासनस्य निदेशकसचिवयोः केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिना सह उपवेशनम्
संस्कृतशिक्षा-उत्तराखंडशासनस्य निदेशकसचिवयोः केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिना सह उपवेशनं जातम्। देहली - संवादादातृणा संस्कृत महाविद्यालय-विद्यालय…
Sanskrit Saptah 2024 : प्रदेशस्य १२ जनपदेषु संस्कृतमयेन वातावरणेन संस्कृतसप्ताहस्य समापनम्- डॉ. मनोजशैल:
Sanskrit Saptah 2024 : प्रदेशस्य १२ जनपदेषु संस्कृतमयेन वातावरणेन संस्कृतसप्ताहस्य समापनम्- डॉ.…
Sanskrit Saptah 2024 : संस्कृतवातावरणेन संस्कृतसप्ताहस्य समापनम्।
Sanskrit Saptah 2024 : संस्कृतवातावरणेन संस्कृतसप्ताहस्य समापनम्। बिजन-ढलवानविद्यालये संस्कृतस्य गतिविधीनाम् आयोजनम् हिमसंस्कृतवार्ता:…