अथ वार्ता:
1.हिमाचलप्रदेशस्य मुख्यमन्त्रीसुखविन्दरसिंह सुक्खुः गुरुवासरे नवदेहलीनगरे केन्द्रीयजलशक्तिमन्त्रिणा सीआरपाटिलेन स्वास्थ्यपरिवारकल्याणमन्त्रिणा जगतप्रकाशनड्डावर्येण च सह मिलितवान्। गोष्ठ्यां किशाऊजलबन्धस्य वित्तपोषणस्य विषये चर्चा अभवत्।
2.भारतीयसेनायाः सम्मानार्थं हिमाचलप्रदेशे नैकस्थानेषु विजययात्रा त्रिवर्णयात्रा निस्सारिता।
3.हिमाचलप्रदेशविश्वविद्यालयेन बीबीए–बीसीए कक्षयो: प्रवेशपरीक्षाया: परिणामोद्घोषित: ।
4.प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे राजस्थानस्य बीकानेर-नगरस्य भ्रमणकाले ६ सहस्रकोटिरूप्यकाणां विकासपरियोजनानां शुभारम्भं आधारशिलाञ्च संस्थापितवान्। प्रातःकाले श्रीमोदी कर्णीमातामन्दिरस्य दर्शनं सङ्कृत्य ततः अमृतभारतस्थानकयोजनायाः अन्तर्गतं नवनिर्मितस्य देशनोकरेलस्थानकस्य उद्घाटनं कृतवान्। अमृतभारतस्थानकयोजनायाः अन्तर्गतं ८ कोटिरूप्यकाणां व्ययेन निर्मितस्य आधुनिकसुविधाभिः सुसज्जितस्य बैजनाथ–पपरोलारेलस्थानकस्य प्रधानमन्त्रिणा आभासीयमाध्यमेन उद्घाटनं कृतम्।
5.विगतदिने हिमाचलप्रदेशस्य राज्यपाल: शिवप्रतापशुक्लमहोदय: स्वपरिवारेण सह मण्डीजनपदे स्थितस्य माताशिकारीदेवीमन्दिरस्य दर्शनं कृतवान्।