वार्ता:
1.”हिमाचलप्रदेशविद्यालय शिक्षाबोर्ड” इत्यनेन द्वादशीकक्षाया: आंग्लविषयस्य परीक्षापरिणामे संशोधनस्य निर्णय: कृत:। अस्य कारणं, यद् बोर्ड–इत्यस्य कर्मचारिभिः स्थगितपरीक्षाया: प्रश्नपत्रस्य OMRपत्रस्य उत्तरकुञ्चिका निरीक्षणार्थ प्रेषिता। अतः स्थगितपरीक्षाया: अङ्का: परिणामे योजिताः आसन् येन परिणामः प्रभावितो जात: इति बोर्ड इत्यनेन स्वीकृतम्।
2. शिमला संयुक्तकृषकमञ्चस्य प्रतिनिधिमण्डलं शिमलायां राजभवने राज्यपालेन शिवप्रतापशुक्लमहोदयेन सह मिलितवान्। मञ्चेन तुर्कीतः सेबफलस्य आयाते प्रतिबन्धं कर्तुं राज्यपालस्य माध्यमेन प्रधानमन्त्रिणे नरेन्द्रमोदिने ज्ञापनपत्रं प्रेषितम्।
3.राजकीय आदर्शवरिष्ठमाध्यमिकविद्यालये “पोर्टमोर” इत्यस्मिन् मङ्गलवासरे राष्ट्रियक्रीडासु विजयप्राप्तानां छात्राणां कृते सम्मानसमारोहस्य आयोजनम् अभवत्। अस्मिन् समारोहे शिक्षामन्त्री रोहितठाकुरमहोदयः विजेतॄन् छात्रान् सम्मानितवान्।
4. केन्द्रसर्वकारेण आतङ्कवादविरोधिविशेषज्ञस्य गुप्तचरब्यूरो-निदेशकस्य तपनकुमारडेकावर्यस्य कृते च द्वितीयं एकवर्षस्य विस्तारः प्रदत्तः। तपनडेका हिमाचलप्रदेशसंवर्गस्य १९८८ सत्रस्य भारतीयपुलिससेवाया: पदाधिकारी अस्ति ।