Manimahesh Yatra- अधुना मणिमहेशयात्रायाः कृते गृहात् हेली टैक्सी आरक्षितुं कर्तुं शक्यते, न्याससभायां निर्णयः
हिमसंस्कृतवार्ता:- चम्बा। मणिमहेशयात्रायां गच्छतां भक्तानां कृते महती वार्ता अस्ति। अधुना भक्तानां कृते हेली टैक्सी आरक्षितं कर्तुं भरमौरगमनस्य आवश्यकता न भविष्यति। मणिमहेश ट्रस्ट इत्यनेन हेली टैक्सी सेवायाः आरक्षणं पूर्णतया ऑनलाइन कृतम् अस्ति। अधुना भक्ताः मणिमहेश मन्दिरन्यासस्य पटलमार्गेण स्वगृहात् हेलीटैक्सी यात्रापत्रं ऑनलाइन आरक्षितं कर्तुं शक्नुवन्ति। पूर्वम् आरक्षणं कर्तुं भक्तैः भरमौरं गन्तव्यं भवति स्म, होराभिः पङ्क्तौ स्थातुं भवति स्म, परन्तु अधुना एषः उपद्रवः समाप्तः अस्ति। मणिमहेशन्यासस्य सभायां एषः निर्णयः कृतः। न केवलं एतत्, अधुना हेली- टैक्सीसेवा-प्रदातृ-कम्पन्या सह सहमति: न तु एकवर्षं यावत् अपि तु प्रत्यक्षतया वर्षत्रयं यावत् भविष्यति| अस्य कारणेन भाटकस्य न्यूनीकरणस्य अपि सम्भावना वर्तते। अधुना यावत् भक्तानां कृते प्रायः ४००० रुप्यकाणि व्ययितव्यानि सन्ति। दीर्घकालीन-अनुबन्धेषु अपि व्ययस्य न्यूनीकरणं भविष्यति इति अपेक्षा अस्ति। मणिमहेश न्यासः मणिमहेशयात्राम् उत्तमतया उत्तमं च कर्तुं प्रयत्नाः कुर्वन् अस्ति। हेली-टैक्सी-सेवायाः कृते ऑफलाइन- आरक्षणसमापनम्, ऑनलाइन- आरक्षणप्रारम्भः च तीर्थयात्रिकाणां गृहे एव आलक्षणं कर्तुं, समयस्य धनस्य च रक्षणं कर्तुं, दीर्घपङ्क्तौ मुक्तिं प्राप्तुं, स्वयात्रायाः योजनां च उत्तमरीत्या कर्तुं साहाय्यं करिष्यति। मणिमहेश न्यासस्य अध्यक्षः अतिरिक्तजिलादण्डाधिकारी च भरमौरं कुलबीरसिंहराणा उक्तवान् यत् ऑनलाइन आरक्षणकरणं जनसमूहं नियन्त्रणे स्थापयति, यात्रा अधिका संगठितरूपेण च भविष्यति। आगामिसमये एतस्याः व्यवस्थायाः अपि उत्तमं कर्तुं योजना अस्ति। मणिमहेशयात्रा अगस्तमासस्य १५ दिनाङ्कात् आरभ्य ३१ अगस्तपर्यन्तं भविष्यति।
सप्तमासानामनन्तरं पुनर्स्थापितः कुञ्जुमदर्रा, कुल्लु-मनाल्या सह सम्बद्धा भविष्यति स्पीति-उपत्यका
हिमसंस्कृतवार्ता: – कुल्लू:। कुञ्जुम-दर्रा लाहौल-स्पीति-क्षेत्रयोः सम्पर्कं कुर्वन् ग्राम्फू-काजा-मार्गः सप्तमासानामनन्तरं सीमामार्गसङ्घटनेन पुनर्स्थापितः। २०२३ तमे वर्षे बीआरओ इत्यनेन मई २९ दिनाङ्के गतवर्षे मे १५ दिनाङ्के च पुनर्स्थापितम् अधुना स्पीति उपत्यकायाः जनानां कृते लाहौलं, मनाली, कुल्लू इत्येतयोः मध्ये यात्रा सुलभा भविष्यति। अस्य मार्गस्य उद्घाटनेन स्पीति उपत्यकायां पर्यटनस्य अपि उन्नतिः भविष्यति। सीमामार्गसङ्घटनस्य कृते कुञ्जुम-दर्रा शीघ्रं पुनर्स्थापनं सुलभं कार्यं नासीत्, यत् प्रायः १५,००० पादपरिमितम् ऊर्ध्वम् अस्ति। यद्यपि हिम-निष्कासन-कार्यक्रमः सम्पन्नः अस्ति तथापि सीमामार्गसङ्घटनेन अद्यापि अस्मिन् मार्गे वाहनानां गमनार्थं प्रशासनाय आधिकारिकतया एनओसी न कृतम्। तदपि कुञ्जम-दर्रा मार्गेण केचन निजीवाहनानि गच्छन्त। सीमामार्गसङ्घटनेन गुरुवासरे सायं कुञ्जुम्मार्गेण ग्राम्फू-काजा-मार्गस्य पुनर्स्थापनं कृतम् आसीत्। अधुना प्रारम्भिकपदे ग्राम्फू- काजामार्गे चतुर्गुणितंचतुर्णां वाहनानां गमनस्य अनुमतिः प्रशासनिकदलेन निरीक्षणं कृत्वा बीआरओ-तः एनओसी-प्राप्त्यनन्तरं आरभ्यते। डीएसपी काजा, अजय भारद्वाजः अवदत् यत् बीआरओ इत्यनेन गुरुवासरे सायं हिमस्य स्वच्छतां कृत्वा कुञ्जुम-दर्रा मार्गेण ग्राम्फू-काजा-मार्गस्य पुनर्स्थापनं कृतम्। सः अवदत् यत् अधुना मार्गे 4×4 वाहनानां गतिः प्रशासनिकदलेन निरीक्षणं कृत्वा बी. आर. ओ. तः अनापत्ति प्रमाण पत्रं (एन. ओ. सी.) प्राप्त्यनन्तरमेव भविष्यति।
हिमकेयर-योजनायै ४० कोटिरूप्यकाणि मुक्तानि, एतेषां चिकित्सालयानां कृते भुक्तिः भविष्यति
हिमसंस्कृतवार्ता:- शिमला। राज्यसर्वकारेण हिमकेयरयोजनाया: लम्बितदेयतानां स्वच्छतायै ४० कोटिरूप्यकाणि मुक्तानि। एषशतद् अनुमोदनं वित्तनियोजनविभागात् त्रयाणां बृहत्चिकित्सालयानां कृते प्राप्तम्। अधुना स्वास्थ्यविभागः एतत् धनं विमोचयिष्यति। एतेषु आईजीएमसी शिमला, टाण्डा- चिकित्सा- महाविद्यालय:, पीजीआई चण्डीगढम् च सन्ति। द्वयो: चिकित्सालययो: १५- १५ कोटिरूप्यकाणि, एकस्मै चिकित्सालयाय च १० कोटिरूप्यकाणि विमोचयिष्यन्ते। परन्तु हिमकेयर एवं आयुष्मान् इत्यत्र लम्बनं ४२६ कोटिरूप्यकाणि अस्ति। अस्य भुक्तिं कर्तुं स्वास्थ्यविभागेन वित्तविभागेन साकं विषयः उत्थापितः आसीत्। एतस्मात् अवशिष्टराशितः १२४ कोटिरूप्यकाणि निजीचिकित्सालयानाम् अस्ति, यत्र अद्यापि सर्वकारेण डायलिसिसं कर्तुं अनुमतिः दत्ता अस्ति। शेषं धनं अधिकतया सर्वकारीयचिकित्सालयेभ्यः भवति। अस्मिन् IGMC Shimla, Tanda Medical College, PGI Chandigarh, AIIMS इत्यादय: बृहत् चिकित्सालया: अपि सन्ति, यत्र अवशिष्टराशिः अधिका अस्ति। उच्चलम्बनस्य कारणात् अधिकांशेषु सर्वकारीयचिकित्सालयेषु पूर्ववत् गतिना हिमकेयर- अन्तर्गतं चिकित्सा न क्रियते। पूर्वं वित्तविभागाय अपि सर्वकारेण हिम- केयर-सहारा-योजनायाः भुक्तिः ३० अप्रैलमासात् पूर्वं कर्तुं कथितम् आसीत्। मन्त्रिमण्डलस्य उपसमितिः अपि एतां योजनां पृथक्- पृथक् पश्यति। द्विवारं मन्त्रिमण्डले प्रस्तुतिः कृता अस्ति, अतः एतत् भुक्तिम् अपि विलम्बितम् आसीत्। परन्तु राज्ये निजीसंस्थासु क्रियमाणस्य डायलिसिसस्य भुक्तिः अद्यापि न कृता।
सम्प्रति ८० तः अधिकानि निजीकेन्द्राणि डायलिसिसं कुर्वन्ति। हिमकेयर योजनायाः अन्तर्गतं तेभ्यः प्रति डायलिसिसं १५०० रूप्यकाणां भुक्ति: भवति। गतसप्ताहे एते जनाः अपि शिमलानगरं गत्वा स्वास्थ्यमन्त्रिं, स्वास्थ्यसचिवं च मिलितवन्तः। तेषां भुक्तिविषये पृथक् सञ्चिका अपि प्रक्रिया क्रियते। परन्तु आयुष्मान् विषये स्थितिः अद्यापि स्पष्टा नास्ति। योजनाविभागेन सञ्चिकायां लिखितं यत् अस्मिन् राज्यस्य भागं दातुं न शक्यते, यतः केन्द्रसर्वकारस्य अस्मिन् योजनायां हिमाचलस्य अधिकधनस्य उपयोगः क्रियते। अतः अस्माभिः अस्याः योजनायाः विषये अपि अन्तिमनिर्णयस्य प्रतीक्षा कर्तव्या भविष्यति। एतेषां योजनानां विषयः पुनः मन्त्रिमण्डलं प्रति अपि गन्तुं शक्नोति।
मुख्यमन्त्री केन्द्रीयवित्तमन्त्रिण: राज्यस्य विभिन्नानां बजटीयवित्तीयविषयाणां समाधानं कर्तुं प्रार्थितवान्।
अन्यै: केन्द्रीयमन्त्रिभि: मिलित्वा हिमाचलस्य अधिकारा: याचिता:।
हिमसंस्कृतवार्ता: – नवदेहली। हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अद्यत्वे नवदेहली प्रवासे अस्ति। मुख्यमंत्री वित्तमन्त्री निर्मला सीतारमण इत्यनया सह मिलित्वा राज्यस्य विभिन्नानां बजटीयवित्तीयविषयाणां समाधानं कर्तुं प्रार्थितवान्। सः गुरुवासरे रात्रौ श्रीमती सीतारमण इत्यनया सह मिलित्वा राज्यसर्वकारसम्बद्धेषु विषयेषु ध्यानं दातुं आग्रहं कृतवान् इति राज्यस्य सूचनाविभागेन शुक्रवासरे उक्तम्।
अस्मिन् काले तुर्कीदेशात् सेबस्य आयातस्य विषये चर्चायाः अतिरिक्तं राज्यस्य सेब उत्पादकानां हितस्य रक्षणार्थं सेबस्य आयातशुल्कस्य सार्वत्रिकवृद्धेः अपि आग्रहं कृतवान् मुख्यमन्त्री वित्तमन्त्रिणम् आग्रहं कृतवान् यत् हिमाचलप्रदेशस्य अन्येषां च विशेषवर्गस्य राज्यानां ऋणसीमा न्यूनातिन्यूनं द्विप्रतिशतं यावत् वर्धयितुं प्रार्थितवान्। मुख्यमन्त्री जलशक्तिमन्त्रिणा सी.आर.पाटिलेन अपि मिलित्वा जलजीवनमिशनस्य अन्तर्गतं लम्बितराशिं शीघ्रं मुक्तं कर्तुम् आग्रहं कृतवान्। सः पर्यटनमन्त्री गजेन्द्रसिंह शेखावतात् पर्यटनपरियोजनानां लम्बितनिधिं विमोचयितुं राज्यस्य विभिन्नानां लम्बितपर्यटनपरियोजनानाम् अनुमोदनं च कर्तुं अनुरोधं कृतवान्। सः विद्युत्मन्त्रिणा मनोहरलालखट्टरेण सह राज्यस्य हितसम्बद्धेषु अनेकेषु महत्त्वपूर्णेषु विषयेषु चर्चां कृत्वा सार्वजनिकक्षेत्रस्य उपक्रमैः केन्द्रीयसार्वजनिकक्षेत्रस्य उपक्रमैः च संचालितजलविद्युत्परियोजनासु मुक्तविद्युत्परियोजनासु राज्यस्य मुक्तविद्युत्भागं वर्धयितुम् आग्रहं कृतवान्।
मुख्यमंत्री सुक्खुः मुख्यन्यायाधीशस्य अभिन्नदनं कृतवान्
हिमसंस्कृतवार्ता:- नवदेहली।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे नवदिल्लीनगरे भारतस्य मुख्यन्यायाधीशं बी.आर.गवई महोदयं मिलितवान्। मुख्यमंत्री पदोन्नयनाय मुख्यन्यायाधीशस्य अभिनन्दनं कृतवान्। अस्मिन् अवसरे सुक्खुमहोदयेन गवई महोदयाय देवभूमिहिमाचलप्रदेशस्य भ्रमणार्थमपि आमन्त्रणं कृतम्।
स्व उत्तराधिकारस्य ज्ञानम्, अनुभूति:, संरक्षणञ्च आवश्यकम्- आचार्य: ललितकुमार अवस्थी
‘उत्तराधिकारस्य पदचिह्नानि’ कार्यक्रमस्य भव्यम् आयोजनम्
हिमसंस्कृतवार्ता:- मण्डी। सरदारपटेलविश्वविद्यालय: मंडी इत्यत्र शैक्षणिकयात्राप्रतिवेदनं वृत्तचित्रं च विमोचितम्। सरदार वल्लभभाई पटेलस्य 150तमायां जयन्त्यवसरे इतिहासविभाग:, सरदारपटेलविश्वविद्यालय: मंडीद्वारा गुजरातभ्रमणसम्बद्धा: ‘उत्तराधिकारस्य पदचिह्नानि’ शैक्षणिकभ्रमण- प्रतिवेदन- वृत्तचित्रविमोचनसमारोह: गरिमापूर्ण: सोत्साहं च विश्वविद्यालयपरिसरस्य अमृतमहोत्सवसभागारे संपन्न:। कार्यक्रमे कुलपति: आचार्य: ललितकुमार अवस्थी मुख्यातिथिरूपेण उपस्थित: आसीत्। कार्यक्रमस्य अध्यक्षता आचार्य: राजेशकुमारशर्मा, अधिष्ठाता छात्रकल्याणम् अकरोत्। कार्यक्रमस्य प्रारम्भ: दीपप्रज्वलनेन सरदारपटेलस्य चित्रे माल्यार्पणेन च अभवत्। मुख्यातिथि: आचार्य: ललितकुमार अवस्थी स्वसंबोधने सरदारपटेलस्य राष्ट्रनिर्माणे योगदानं वर्णयन् अवदत् तस्य जन्मभूमे:, कर्मभूमेश्च शैक्षणिकभ्रमणं अस्माकं विद्यार्थिनां कृते गौरवस्य का विषयोऽस्ति। तेनोक्तं यत् इदं वृत्तचित्रं प्रतिवेदनं च निश्चयेन भ्रमणस्य प्रदर्शनम्, अनुभवान्, शिक्षां च दर्शयति। कार्यक्रमस्य अध्यक्ष: आचार्य: राजेशकुमारशर्मा उक्तवान् यत् शैक्षणिकभ्रमणम् एतादृश: माध्यमोऽस्ति येन विद्यार्थिनः पुस्तकीयज्ञानेन सह वास्तविकजीवनस्य अनुभवैरपि ज्ञानार्जनं कुर्वन्ति। यदा छात्रा: ऐतिहासिकस्थलानां वैज्ञानिकसंस्थानानाम्, उद्योगानां, प्राकृतिकस्थलानां च भ्रमणं कुर्वन्ति तर्हि ते एतान् विषयान् जीवंतरूपेण अवगच्छन्ति। अनुभवमिदं तेषां व्यक्तित्वनिर्माणे सुदृढ़: आधार: स्थापयति। विभागाध्यक्ष: कार्यक्रमसंयोजकश्च डॉ. राकेशकुमारशर्मा निज वक्तव्ये वर्णितवान् यत् इतिहास: केवलं पुस्तकेषु एव सीमित: न भवितव्य:। यदा छात्रा: इतिहासस्य रूपं दृष्ट्वा, अवगत्य च जानन्ति तदा ते गहनतया तेन सः युक्ता: भवन्ति। वृत्तचित्र- प्रतिवेदनमिदं तस्य एव प्रमाणम्। सहायकाचार्य: विकेशकुमार: कार्यक्रमस्य स्वरूपं प्रस्तुतवान्। मंचसंचालनामक शोधार्थी वेदप्रकाश कृतवान्। एतस्य प्रतिवेदनस्य विमोचनं मुख्यातिथिवर्यस्य कर-कमलै: जातम्। यस्मिन् यात्राया: प्रमुखक्षणानि, विद्यार्थिनाम्, अध्यापकानां च अनुभवा:, ऐतिहासिक- सांस्कृतिकस्थलानि यथा- आणंद:, करमसद:, नडियाद:, एकताया: प्रतिमा (स्टेच्यू ऑफ़ यूनिटी), एकतानगरम्, अहमदाबाद:, साबरमती इत्यादिस्थलानां विस्तृतम् अध्ययनं च रेखांकितम्।
अस्मिन् उपलक्ष्ये राहुल:, वेदप्रकाश:, कैलाश:, शुभमवालिया, दीपक दीपांशु: च सम्मानिता:। कार्यक्रमे डॉ. राकेशकुमारशर्मा, विकेशकुमार:, करीमा, शानू, शुभम:, दीपक: स्मृतिश्च स्वानुभूतिं च प्रकटितवन्त:। कार्यक्रमे डॉ. लखवीरसिंह:, अधिष्ठाता शोध:, सहायक- आचार्य: राजेशकुमार:, अतिथिप्राध्यापक: कृष्णचंद: विश्वविद्यालयस्य विभिन्नविभागानां संकायसदस्या:, विद्यार्थिनः, शोधार्थिनः, आमन्त्रित- अतिथयः, उपस्थिता: आसन्। धन्यवादज्ञापनेन अन्ते कार्यक्रमस्य पूर्णता जाता।