भारत-पाकिस्तानयोः युद्धविरामानन्तरं पुनः रात्रौ युद्धविरामसन्धौ उल्लङ्घनम्
हिमसंस्कृतवार्ताः। भारत-पाकिस्तानयोः मध्ये प्रचलिते संघर्षे चतुर्थे दिने द्वयोः देशयोः मध्ये युद्धविरामस्य विषये सहमतिः अभवत् । परन्तु कतिपयेभ्यः घण्टाभ्यः अनन्तरं पाकिस्तानदेशः पुनः साहसं दर्शितवान्, सीमायां बहुभ्यः स्थानेभ्यः गोलीकाण्डस्य सूचनाः अपि आगताः । भारतीयसशस्त्रसेना युक्तं उत्तरं दत्तवती । विलम्बेन रात्रौ विदेशसचिवः विक्रममिश्री अवदत् यत्, गतकेषु घण्टेषु पाकिस्तानेन युद्धविरामसन्धौ घोररूपेण उल्लङ्घनं क्रियते। भारतीयसेना पाकिस्तानस्य सीमा अतिक्रमणस्य प्रतिकारं कृत्वा तस्य निवारणं कुर्वती अस्ति। प्रथमवारम् अमेरिकीराष्ट्रपतिः युद्धविरामस्य विषये ट्वीट् कृत्वा विश्वं सूचितवान् युद्धस्य निवारणस्य श्रेयः गृहीतवान् स्यात्, परन्तु भारतेन सहमतिपूर्वं पाकिस्ताने कठिननियमाः आरोपिताः। एतेषु भविष्ये आतङ्कवादीनां आक्रमणानां युद्धघोषणारूपेण व्यवहारः अपि अन्तर्भवति स्म । एतत् एव न, भारतेन अपि सिन्धुजलसन्धिं पुनः स्वीक्रियितुं स्पष्टतया अङ्गीकृतम्।विश्वस्य मनसि आसीत् यत् एषः युद्धविरामः सम्भवतः शान्तिं पुनः आनयिष्यति, परन्तु रात्रौ ८वादने पाकिस्तानदेशः पठानकोट-जम्मू-कश्मीरतः राजस्थानसीमापर्यन्तं प्रचण्डगोलाबारीम् आरब्धवान् ततः किञ्चित्कालानन्तरं पुनः विशालः ड्रोन्-आक्रमणः अभवत् । जम्मू, श्रीनगर, पठानकोट, पोखरण इत्यत्र ड्रोन् प्रेषयित्वा विस्फोटं कर्तुं असफलः प्रयासः कृतः। श्रीनगरसेनामुख्यालयस्य समीपे प्रायः दश ड्रोन्-यानानि आक्रमणं कृतवन्तः, यत् वायुरक्षाव्यवस्थायाः कारणेन विफलम् अभवत् । न केवलम्, अन्यानि सर्वाणि स्थानानि यत्र ड्रोन्-आक्रमणानि अभवन्, तावत् यावत् वार्ता लिखिता तावत् निष्क्रियाः आसन् । अपरपक्षे जम्मू-कश्मीरस्य अखनूर, पुँच, नोवशेरा, श्रीनगर, आर एस पुरा, साम्बा, उधमपुर इत्यत्र शुक्रवासरे रात्रौ रात्रौ ८वादनात् पाकिस्तानेन गोलीकाण्डः क्रियमाणः आसीत्। राजौरीनगरे गोलाकारः (तोपः, उलूखलः च) कृतः । उधमपुरे ड्रोन्-आक्रमणम् अभवत् ।
आक्रमणानां विषये जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लाः अवदत् यत्, एषः कीदृशः युद्धविरामः अस्ति। श्रीनगरे विस्फोटस्य शब्दाः श्रूयन्ते। ततः पूर्वं भारतीयविदेशसचिवः विक्रममिश्री शनिवासरे एतस्य पुष्टिं कृत्वा अवदत् यत् पाकिस्तानस्य सैन्यसञ्चालनमहानिदेशकः शनिवासरे अपराह्णे ०३:३५ वादने भारतीयडीजीएमओ इत्यस्मै सम्पर्कं कृतवान्। स्थले, वायुसमुद्रे च सर्वविधं गोलीकाण्डं सैन्यकार्यं च स्थगयिष्यामि इति तयोः मध्ये सहमतिः अभवत् । शनिवासरे उभयपक्षेभ्यः एतत् सन्धि कार्यान्वितुं निर्देशः दत्तः। सैन्यकार्यक्रमस्य महानिदेशकः पुनः मे १२ दिनाङ्के मध्याह्न १२ वादने वदिष्यति। अपरपक्षे पाकिस्तानदेशेन भारतेन सह युद्धविरामस्य घोषणा कृता अस्ति । पाकिस्तानस्य उपप्रधानमन्त्री इशाकदारः शनिवासरे सायं ५:३० वादने सामाजिकमाध्यमेषु लिखितवान् यत् भारतं पाकिस्तानं च तत्कालं युद्धविरामस्य विषये सहमतौ स्तः। पाकिस्तानदेशः सर्वदा स्वस्य सार्वभौमत्वं प्रादेशिक-अखण्डतां च न क्षतिं विना शान्तिसुरक्षायै प्रयतते । युद्धविरामस्य अनन्तरं पाकिस्तानदेशः भारताय स्वस्य वायुक्षेत्रं उद्घाटितवान् । पाकिस्तानेन स्वस्य वायुक्षेत्रे प्रतिबन्धः हृतः।
भारत-पाकिस्तानयोः युद्धविरामानन्तरं पुनः रात्रौ युद्धविरामसन्धौ उल्लङ्घनम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment