हिमाचलवार्ता

हिमाचले राजनैतिक-आर्थिक-सामाजिकघटनानां वृत्तान्तम् अधुना संस्कृतेनापि पठितुं शक्नुवन्ति अस्माकं पाठकाः, किञ्च स्वस्य संस्कृतशब्दकोशस्य विस्तारमपि कर्तुं शक्नुवन्ति।

हिमाचल वार्ता- हिमाचले मण्डी- ऊना- हमीरपुरसहितं नव भारतीयपुलिससेवाया: २५ हिमाचलपुलिससेवाया: अधिकारीणां स्थानांतरणम्

हिमाचल वार्ता- हिमाचले मण्डी- ऊना- हमीरपुरसहितं नव भारतीयपुलिससेवाया: २५ हिमाचलपुलिससेवाया: अधिकारीणां स्थानांतरणम् हिमसंस्कृतवार्ता- शिमला।  लोकसभानिर्वाचनात् पूर्वं हिमाचलप्रदेशसर्वकारेण मण्डी- ऊना- हमीरपुरजनपदानां

डॉ मनोज शैल By डॉ मनोज शैल

हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनम्

हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनं राजकीयकन्या-उत्कृष्टविद्यालये ऊनानगरे सम्पादितम्। अस्य कार्यक्रमस्य अध्यक्षतां डॉ. जगदीशचन्द्रशर्मणः कृतवान्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रारम्भिकशिक्षोपदेशकः श्रीसोमनाथधीमानमहोदयः उपस्थितः

HPU Shimla – हिमाचलविश्वविद्यालयेन उपाधिं पूर्णां कर्तुं श्रेणीं परिष्कर्तुं चातिरिक्त: अवसर: प्रदत्त:

HPU Shimla - हिमाचलविश्वविद्यालयेन उपाधिं पूर्णां कर्तुं श्रेणीं परिष्कर्तुं चातिरिक्त: अवसर: प्रदत्त: हिमसंस्कृतवार्ता:- शिमला। हिमाचलप्रदेशविश्वविद्यालयेन (एचपीयू) कार्यकारीपरिषद: अनुमोदनस्य अनन्तरं, छात्राणां

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image