Ad imageAd image

दिवसविशेषः

प्रतिदिनं विशेषं वर्तते, यतोहि प्रतिदिनं याः घटनाः भवन्ति, तासाम् सम्बन्धः तिथिभिः सह वर्तते। कस्मिन् दिने कः दिनविशेषः इति विषये अत्र लेखनस्य अस्माकं प्रयासः।

लोहड़ीपर्व:

लोहड़ीपर्व: उत्तरभारतस्य प्रसिद्धः उत्सवः अस्ति । मकरसंक्रान्तेः एकदिनपूर्वम् अयम् उत्सवः आचर्यते । सामान्यतया अस्य उत्सवस्य रात्रौ परिवारजनाः समीपस्थजनाः च मुक्तस्थाने

कोच्चिनगरे समुद्रीयसन्धान-उद्धार-अभ्यास-कार्यशालायाः शुभारम्भः

कोच्चिनगरे समुद्रीयसन्धान-उद्धार-अभ्यास-कार्यशालायाः शुभारम्भः भारतीयतटरक्षकस्य ११ तमायाः समुद्रीयसन्धान-उद्धार-अभ्यास-कार्यशालायाः अद्यारभ्य केरल-राज्यस्य कोच्चि-नगरे आरभ्यते। रक्षासचिवः राजेशकुमारसिंहः अस्याः द्विदिवसीयकार्यशालायाः उद्घाटनं करिष्यति। कार्यशालायां क्षेत्रीयसहकार्यद्वारा अन्वेषण-उद्धारक्षमतावर्धनस्य

नवदिल्लीनगरस्य भारतमण्डपमे अष्टलक्ष्मीमहोत्सवस्य उद्घाटनमद्य

नवदिल्लीनगरस्य भारतमण्डपमे अष्टलक्ष्मीमहोत्सवस्य उद्घाटनमद्य प्रधानमन्त्री नरेन्द्र मोदी अद्य नवीदिल्लीनगरस्य भारतमण्डपमे अष्टलक्ष्मीमहोत्सवस्य उद्घाटनं करिष्यति। त्रिदिवसीयमहोत्सवे पूर्वोत्तरस्य सांस्कृतिकसामाजिक-आर्थिक-संस्कृतिः प्रदर्शिता भविष्यति। अस्मिन् महोत्सवे

- Advertisement -
Ad imageAd image