Ad imageAd image

दिवसविशेषः

प्रतिदिनं विशेषं वर्तते, यतोहि प्रतिदिनं याः घटनाः भवन्ति, तासाम् सम्बन्धः तिथिभिः सह वर्तते। कस्मिन् दिने कः दिनविशेषः इति विषये अत्र लेखनस्य अस्माकं प्रयासः।

राष्ट्रिययुवादिवस:

राष्ट्रिययुवादिवस: भारते स्वामी विवेकानन्दस्य जन्मदिवसः अर्थात् १२ जनवरी दिनाङ्कः प्रतिवर्षं राष्ट्रिययुवादिवसरूपेण आचर्यते । संयुक्तराष्ट्रसङ्घस्य निर्णयानुसारंग १९८४ तमे वर्षे 'अन्तार्राष्ट्रीययुवावर्षम्' इति

राष्ट्रीयटीकाकरणदिवसः

राष्ट्रीयटीकाकरणदिवसः राष्ट्रीयटीकाकरणदिवस: टीकानां महत्त्वस्य विषये जागरूकतां प्रसारयितुं प्रतिवर्षं मार्चमासस्य १६ दिनाङ्के आचर्यते। राष्ट्रीयटीकाकरणदिवसः राष्ट्रियप्रतिरक्षणदिवसः इति नाम्ना अपि ज्ञायते। अस्मिन् दिने

‘बालविवाहमुक्तभारतम्’ इति राष्ट्रिय-अभियानस्य आरम्भः कृतः केन्द्रसर्वकारेण

‘बालविवाहमुक्तभारतम्’ इति राष्ट्रिय-अभियानस्य आरम्भः कृतः केन्द्रसर्वकारेण केन्द्रसर्वकारेण नवीदिल्लीनगरे ‘बालविवाहमुक्तभारतम्’ इति राष्ट्रिय-अभियानस्य आरम्भः कृतः। अस्य अभियानस्य मुख्यं उद्देश्यं देशं बालविवाहमुक्तं राष्ट्रं

- Advertisement -
Ad imageAd image