Ad imageAd image

संस्कृतगतिविधयः

राष्ट्रे शैक्षणिकसंस्थासु संस्कृतस्य गतिविधीनां सूचनाः अस्मिन् हिमसंस्कृतवार्तायाः पृष्टे पाठकाः प्राप्नुवन्ति किञ्च प्रेरिताः अपि भवितुम् अर्हन्ति

दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा

दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा। हिमाचलप्रदेशः ऋषीणां महर्षीणाञ्च भूमिः। समस्ते भारते आचार्यदिवाकरदत्तमहोदयः संस्कृतस्य परिरक्षणे कर्मठपुरुषरूपेण ख्यातिलब्धोऽस्ति। एतेषां जन्म शिमला नगरासन्ने धामीस्थाने

अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम्

अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम् हिमसंस्कृतवार्ताः। हिमाचलप्रदेशस्य राजकीयविद्यालयेषु कार्यरतानां संस्कृतशिक्षकाणां संगठनं राजकीयसंस्कृतशिक्षकपरिषद् एकं संगठनमस्ति यस्य त्रैवार्षिकनिर्वाचनप्रक्रिया समस्तेषु जनपदेषु खण्डेषु च

उत्तरप्रदेश- संस्कृतसंस्थाने प्रशिक्षणस्य सहभागिभिः प्रशिक्षुभि: समाचरितः अन्ताराष्ट्रियः महिलादिवसः

उत्तरप्रदेश- संस्कृतसंस्थाने प्रशिक्षणस्य सहभागिभिः प्रशिक्षुभि: समाचरितः अन्ताराष्ट्रियः महिलादिवसः हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल: , लखनऊ) "न स्रीरत्नसमं रत्नम्" अन्तारष्ट्रियमहिलादिवस: प्रतिवर्षं मार्चमासस्य अष्टमे दिनाड्के

- Advertisement -
Ad imageAd image