HP Weather – वर्षर्तौ वृष्टियुतं हिमाचलं शिशिरे शुष्कतां याति, वृष्टि: न दृश्यते
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशस्य ऋतु: निरन्तरं शुष्कः एव अस्ति। नवम्बरमासस्य अर्धभागः व्यतीतः, परन्तु वर्षा प्रायः नास्ति एव। राज्ये अद्यावधि ८७ प्रतिशतं वर्षाघातः अभवत्। नवम्बरमासे सामान्यवृष्टिः ९.५ मिलीमीटर भवितव्या आसीत्, अस्मिन् वर्षे केवलं १.२ मिलीमीटरमेव वृष्टि: अभवत्।
जिलाश: विवरणमपि आश्चर्यजनकमस्ति। सिरमौरे शतप्रतिशतम् वर्षाघातः अभवत्, अर्थात् एकमपि वर्षाबिन्दुः न पतितः। मण्डी-शिमला-जनपदयोः ९९ प्रतिशतं, काङ्गड़ायां ९८ प्रतिशतं, चम्बा- हमीरपुर- जनपदयोः ९७ प्रतिशतं घातः अभवत्। किन्नौरे ५५ प्रतिशतं वर्षा सर्वाधिका न्यूना अभवत्, लाहौल-स्पितौ तु ७७ प्रतिशतं वर्षाघातः अभवत्। एतस्मिन् समये राज्ये शीतः अपि वर्धमानः अस्ति। लाहौल-स्पीते: कुकुमसेरी-इत्यत्र न्यूनतमं तापमानं -४.७ डिग्री सेल्सियस-पर्यन्तम् अभवत्, यत् हिमाचले सर्वाधिकं न्यूनं भवति। तदतिरिक्तं केलाङ्ग-नगरे -२.५ डिग्री सेल्सियस, ताबो -२.२ डिग्री सेल्सियस च हिमपातः भवति। अनेकक्षेत्रेषु न्यूनतमं तापमानं सामान्यतः २ तः ५ डिग्रीपर्यन्तं न्यूनं भवति।
ऋतुविज्ञानविभागस्य अनुसारं राज्ये नवम्बरमासस्य २३ दिनाङ्कपर्यन्तं शुष्क-ऋतु: स्थास्यति। अस्मिन् काले न्यूनतम-अधिकतम-तापमानयोः महत्त्वपूर्णं परिवर्तनं न भविष्यति इति अपेक्षा अस्ति। यद्यपि नवम्बरमासः शुष्कः अस्ति तथापि अक्तूबर मासे हिमाचले अभिलेखविध्वंसवृष्टिः अभवत्। अस्मिन् वर्षे अक्तूबर मासे ६८.५ मिलीमीटर पूर्वं अक्तूबर मासे सर्वाधिकं वर्षा २००५ तमे वर्षे अभवत्, अक्तूबर मासे सर्वाधिकं वर्षा १९५५ तमे वर्षे ४१३.५ मि. मी. एतस्मात् उद्यानपालका:, कृषकाः च सर्वाधिकं दुःखं प्राप्नुवन्ति। इदानीं उद्यानपालकानां तृणकालः अस्ति, कृषकाः तु स्वस्य मटरं रोपयितुं प्रवृत्ताः सन्ति। परन्तु अनावृष्ट्याः कारणात् मृत्तिकायाम् आर्द्रता अपि लुप्ता भवति, शुष्कशीतस्य कारणेन अपि जनानां मध्ये रोगाः भवन्ति। राज्ये चतुर्षु स्थानेषु न्यूनतमं तापमानं न्यूनम् इति अभिलेखः अस्ति। लाहौल- स्पीति- जनपदस्य ताबो-नगरे न्यूनतमं तापमानं -५.० डिग्री सेल्सियस इति, ऊना- पौंटा-साहबे च सर्वाधिकम् अधिकतमं तापमानं २७ डिग्री सेल्सियस इति ज्ञातम् सुन्दरनगरे सघननीहारः, बिलासपुरे सामान्यनीहारः च अभिलेखितः।

