अनुष्ठानात् संवादे संलग्नता अधिका महत्त्वपूर्णा भवति – दलाई लामा
माइंड एंड लाइफ संस्थानस्य प्रतिनिधिभिः सह कृत: संवाद:
हिमसंस्कृतवार्ता:- धर्मशाला।
तिब्बती-आध्यात्मिक-गुरु: दलाई लामा अवदत् यत् यदि वयं समये समये एतादृशान् संवादान् कर्तुं शक्नुमः तर्हि बौद्ध-दृष्ट्या अपि तत् यथार्थतया अद्भुतं भविष्यति। अनुष्ठानं कर्तुं स्थाने एतादृशेषु संवादेषु प्रवृत्ति: अतीव उपयोगी भवति। यदि परिस्थितयः स्थिराः तिष्ठन्ति तर्हि माइंड एंड लाइफ इति भविष्ये अपि निरन्तरं भवितुं शक्नोति। आध्यात्मिकनेता एतान् विचारान् Mind & Life Institute, Mind & Life Europe इत्येतयोः प्रतिनिधिभिः सह प्रकटीकृतवान् ये रविवासरे तेन सह मिलितवन्तः। परमपूज्यः दलाईलामा अवदत् यत्, “यदा अहं ल्हासायाम् आसम् तदा अहं दार्शनिकपरम्परायाः अध्ययनं कृतवान्, आह्वानात्मकैः चिन्तनात्मकैः च दृष्टिकोणैः वादविवादस्य अभ्यासं च कृतवान्। सः अवदत् यत् यदा वयं पठामः तदा वयं मनस: व्यायामं कुर्मः। धर्मशालायां २९ तमः मस्तिष्कम् एवं जीवनम् इति (Mind & Life) संवाद: आयोजितः। अस्य आयोजनस्य कृते १२० तः अधिकाः वैज्ञानिकाः, विद्वांसः, चिन्तनशीलाः, व्यापारिकनेतारः, नीतिनिर्मातारः, अन्ये च एकत्रिताः आसन्।

