MC SHIMLA- महापौर-उपमहापौरयो: निर्वाचने राजनीतिः तप्ता, भाजपाया: कथनं महिलाभ्यः अवसरः दातव्यः
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशस्य राजधानी शिमलानगरे नगरनिगमस्य महापौरस्य उपमहापौरस्य च निर्वाचनस्य विषये राजनीतिः उष्णतां प्राप्तवती अस्ति। नवम्बर १५ दिनाङ्के महापौरस्य उपमहापौरस्य च सार्धद्विवर्षीयकार्यकालः समाप्तः भविष्यति, अतः अनेके काङ्ग्रेसपार्षदाः सक्रियताम् अवाप्तवन्तः। एतस्मिन् विषये भाजपा अपि अग्रे आगता अस्ति। भाजपा कथयति यत् अग्रिमेषु सार्धद्विवर्षेषु महिलापार्षदानां कृते महापौरपदं दातव्यम्। सम्प्रति नगरनिगमगृहे ३४ पदेषु २१ पदस्थानेषु महिलापार्षदाः सन्ति। महिलापार्षदानां अधिकसंख्यायाः कारणात् अधुना महिलापार्षदानां कृते महापौरपदस्य प्राधान्यं दातव्यम्। भाजपा पार्षद सरोजठाकुरः कथयति यत् काङ्ग्रेससर्वकारेण महिलापार्षदानां सम्मानं करणीयम्। सा अवदत् यत् इदानीं महिलानां महापौरपदं धारयितुं अवसरः प्राप्तुं सूचीमध्ये परिवर्तनम् आवश्यकम् अस्ति। काङ्ग्रेस-सर्वकारः सूचीसंशोधनं कृत्वा एतत् महिलाभ्यः सद्यः हर्तुं शक्नोति, परन्तु एतस्य विरोधः भविष्यति। सा अपि अवदत् यत् १२ वर्षेभ्य: अनुसूचितजातीयमहिलानां कृते महापौरपदम् आरक्षितं नास्ति। एतादृशे सति अस्य वर्गस्य इदानीं नियमानुसारं अवसरः दातव्यः।
२०२३ तमे वर्षे नगरनिर्वाचने बहुमतं प्राप्तवन्तः काङ्ग्रेस- महिलापार्षदाः दलनेतृणां प्रियङ्कागान्धी- महोदयाया: समक्षं नगरनिगमस्य महत्त्वपूर्णानि पदस्थानानि दातुं पूर्वमेव अनुग्रहम् अकरोत् तेषां तर्कः आसीत् यत् प्रथमवारं २० तः अधिकाः महिलापार्षदाः सदनस्य सदस्याः निर्वाचिताः सन्ति। अतः उच्चपदेषु महिलानां प्राधान्यं दातव्यम्। तस्मिन् समये काङ्ग्रेसेन अत्यन्तं अनुभविणीं महिलापार्षदं उमा कौशलं उपमहापौररूपेण नियुक्ता, परन्तु मुख्यमन्त्रीणां निकटविश्वासपात्रः सुरेन्द्रचौहानः महापौररूपेण नियुक्तः अधुना महापौरस्य उपमहापौरस्य च सार्धद्विवर्षीयकार्यकालः नवम्बर १५ दिनाङ्के समाप्तः भवति। फलतः अग्रिमेषु दिनेषु काङ्ग्रेस- पार्षदाः अपि स्वस्य अर्हतां पुनः उपस्थातुं शक्नुवन्ति। इदानीं सूचीसम्बद्धे अनेके काङ्ग्रेसपार्षदाः सक्रियताम् अवाप्तवन्तः। सूत्राणि वदन्ति यत् तेभ्यः अवसरः दातव्यः। अपि च, अस्मिन् मासे मन्त्रिमण्डलस्य सत्रे सूची-संशोधनस्य विषये चर्चा भवितुं शक्नोति इति अपि अनेके काङ्ग्रेसपार्षदाः चिन्तिताः सन्ति। सूची-अनुसारं आगामिमासे महापौर- उपमहापौर- पदयोः पुनर्निर्वाचनं निर्धारितम् अस्ति। निर्वाचनस्य आवश्यकतां परिहर्तुं सूच्यां संशोधनं करणीयम् भविष्यति।
सुरेन्द्रचौहानः पञ्चवर्षपर्यन्तं महापौरपदं धारयिष्यति इति चर्चा वर्तते। परन्तु आगामिषु दिनेषु स्थितिः स्पष्टा भविष्यति। सम्प्रति नगरनिगमभवने ३४ पार्षदानां मध्ये २४ पार्षदाः काङ्ग्रेसपक्षस्य सन्ति। अनेन दलस्य स्पष्टं बहुमतं प्राप्यते। भाजपायाः नव पार्षदाः, भाकपापक्षस्य एकः। महापौर- उपमहापौर- पदयो: काङ्ग्रेस-पार्षदाः नियुक्ताः भविष्यन्ति। एतेषां पदानां कृते भाजपया सह स्पर्धा नास्ति, परन्तु सर्वेषां दृष्टिः अस्ति यत् आगामिषु सार्धद्विवर्षेषु काङ्ग्रेसपार्षदानां चयनं केषु भविष्यति।
महापौरपदस्य स्पर्धायाम् अनेकाः महिलापार्षदाः
यदि सूची-मध्ये कस्यापि महिलायाः महापौरपदं दीयते तर्हि काङ्ग्रेसपार्षदाः त्रयः अधिकारिण: इति गण्यन्ते। वर्तमान उपमहापौर उमा कौशल, नाभातः काङ्ग्रेसपार्षदः सिमीनन्दा, रामबाजारतः पार्षदः सुषमा कुठियाला च महापौरपदस्य अर्हा: इति मन्यन्ते। यदि महापौरपदं अनुसूचितजातेः महिलायाः कृते आरक्षितम् अस्ति तर्हि सिमीनन्दा एकमात्रः अधिकारिणी भविष्यति।

