Himachal News – शिमलायाम् ऐतिहासिके रिजस्थले आधुनिकहिमाचलस्य शिल्पकारस्य स्वर्गीयस्य वीरभद्रसिंहस्य प्रतिमायाः अनावरणम्
हिमसंस्कृतवार्ता: – शिमला।
आधुनिकहिमाचलस्य शिल्पकारस्य पूर्वमुख्यमन्त्रिण: च स्वर्गीयस्य वीरभद्रसिंहस्य प्रतिमायाः सोमवासरे अनावरणं कृतम्। सहस्रश: जनानां, कार्यकर्तॄणां काङ्ग्रेसस्य वरिष्ठनेतृणां च उपस्थितौ अस्या: प्रतिमायाः अनावरणं कृतम् । अस्मिन् समारोहे काङ्ग्रेससंसदीयपक्षस्य अध्यक्षा सोनिया गान्धी, सांसदप्रियंका गान्धी वाड्रा, मुख्यमन्त्री सुखविन्दरसुक्खु:, दलस्य प्रदेशप्रभारी रजनी पाटिल, काङ्ग्रेसनेता सचिनपायलट:, दीपेन्द्र; हुडा च अन्यैः कतिपयैः काङ्ग्रेसनेतृभिः सह उपस्थिताः आसन्।
वीरभद्रसिंहस्य प्रतिमायाः दर्शनार्थं रिजस्थले विशालः जनसमूहः समागतः, राज्यस्य सर्वेभ्यः भागेभ्यः समर्थकाः नृत्यन्तः, गायन्तः च समागता:
हिमाचलस्य पूर्वमुख्यमन्त्रिण: वीरभद्रसिंहस्य प्रतिमायाः दर्शनार्थं सोमवासरे शिमलायांशिमलायाम् ऐतिहासिके रिजप्राङ्गणे विशालः जनसमूहः समागतः। पारम्परिकवेषधारिणः जनाः ढोलकस्य वादनेन नृत्यन्तः गायन्तः च अस्मिन् कार्यक्रमे आगतवन्तः । यदा पूर्वकाङ्ग्रेसराष्ट्रीध्यक्षा सोनिया गान्धी दूरनियन्त्रकस्य (रिमोट् कण्ट्रोल् इत्यस्य) उपयोगेन प्रतिमायाः अनावरणं कृतवती तदा रिजस्थलम् “राजा साहब अमर रहे” इति घोषै: प्रतिध्वनितवान् । केचन भावुकाः अपि अभवन् ।
सोमवासरे रिजप्राङ्गणम्, मॉलमार्गं च गच्छन्तः सर्वे नगरमार्गाः वीरभद्रसिंहस्य प्रतिमायुक्तैः ध्वजैः, फलकै: च अलङ्कृताः आसन्। प्रातः ९ वादने जनाः आयोजनस्थले आगन्तुं आरब्धवन्तः प्रवेशविषये पुलिस-जनतायाः मध्ये अनेके विवादा: अभवन् । आशियाना भोजनालयस्य प्रवेशबिन्दुना वीआईपी-खण्डं प्राप्तुं शक्यते स्म । यदा महापौर: सुरेन्द्रचौहानः नगरनिगमपार्षदैः सह समीपं गन्तुं प्रयत्नं कृतवान् तदा पुलिसबलं तं निवारितम्। महापौरः केवलं अवदत् यत्, “अहं सुरेन्द्र: चौहानः; मम परिचयपत्रम् अद्यापि न निर्मितम्।” ततः पार्षदाः पुलिसं प्रति स्थितिं बोधिततवन्तः। तदनन्तरं ये रिड्जप्राङ्गणं प्राप्तुं असमर्थाः आसन् ते स्कैण्डल्-पॉइण्ट्-इत्यत्र स्थापिते एलईडी-पटले समारोहस्य सजीव-प्रसारणं दृष्टवन्तः । मञ्चस्य परितः सोनियागान्धी, प्रियङ्का गान्धी, राहुलगान्धी इत्यादीनां बृहत् परिवृत्तय: (कटआउट) स्थापिताः, वीरभद्रसिंहस्य चित्राणि, ध्वजाः च सम्पूर्णे रिजप्राङ्गणे दोधूयन्त स्म
मुख्यमन्त्रिण: सुक्खो: मञ्चं प्राप्ते सति विक्रमादित्यसिंहः अभिवादनं कृतवान् । हस्तमेलनं कृत्वा मुख्यमन्त्री विक्रमादित्यं आलिंगितवान् । सोनिया गान्धी किन्नौरी-शिरस्त्राणं धारयित्वा आयोजनस्थलम् आगता। यदा तिब्बतीसमुदायस्य महिलाः तस्याः स्वागताय स्थिताः उत्तरीयवस्त्रं (सराफा) दातुं प्रार्थयन्ति स्म तदा सा निवृत्य सम्मानं स्वीकृतवती । विक्रमादित्यसिंहस्य पत्नी डॉ. अमरीन कौर अपि कार्यक्रमे उपस्थिता भूत्वा मञ्चस्य सम्मुखे अग्रपङ्क्तौ एव कार्यक्रमं दृष्टवती। मॉल रोड् इत्यत्र काङ्ग्रेसकार्यकर्तृभिः सह पर्यटकाः नृत्यं कृत्वा नृत्यं कुर्वन्तः दृश्यन्ते स्म। कार्यक्रमस्य समाप्तेः अनन्तरं समर्थकाः विक्रमादित्यसिंहं मञ्चात् तस्य कारयानं प्रति नीतवन्तः। मध्याह्नभोजनाय पद्मदेवसङ्कुलविस्तारं प्रति गच्छन् जनसमूहः वीरभद्रसिंहस्य प्रतिमायाः पुरतः श्रद्धांजलिम् अर्पयितुं बहुसंख्याकाः जनाः पङ्क्तिं कृत्वा दृश्यन्ते स्म।
यावत् राजासाहबः जीवित: तावत् अस्माभिः कदापि साहाय्यार्थं याचना न कृता
रामपुरतः आगता भगतीदेवी भावुकतया कथयति स्म यत् राजा साहबः अस्मभ्यं सर्वं दत्तवान्। यावत् राजा साहबः जीवितः आसीत् तावत् अस्माभिः कदापि साहाय्यार्थं याचना न कर्तव्या आसीत् । रोहड़ूतः चिन्तादेवी अवदत् यत्, “वयं वीरभद्रसिंहे बहु स्निह्याम: स्मः, अद्यापि तस्य बहु स्मरणं कुर्मः” इति । चम्बाया: नारायणसिंहः अवदत् यत्, “अद्यापि अस्माकं परितः राजा साहबः अस्ति अनुभूयते।” चौपालस्य सबलारामः अवदत् यत् वीरभद्रसिंहः परमारस्य कार्यं अग्रे सारितवान्। वीरभद्रसिंहेन दर्शितेन मार्गेण अद्य हिमाचलप्रदेश: अग्रे गच्छति इति चिड़गांवस्य मनसारामः अवदत्।

