सावधान❗निःशुल्क-वाई-फाई इत्यस्य नामधेयेन भवतः व्यक्तिगतदत्तांशः स्रवितं (लीक) भवितुम् अर्हति
साइबर-वञ्चक-जनाः वञ्चयितुं जालस्य उपयोगं कुर्वन्ति
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
निःशुल्क-वाई-फाई इत्यस्य नामधेयेन भवतः व्यक्तिगतदत्तांशः स्रवितं (लीक) भवितुम् अर्हति । भवद्भिः स्वस्य कठिनतया अर्जितं धनं वा व्यक्तिगतदत्तांशं वा नष्टं कृत्वा निःशुल्कं मुक्त-वाई-फाई-जालस्य मूल्यं दातव्यम् भविष्यति। प्रमुखनगरेषु तन्तुसंपर्कस्य उन्नतेः कारणात् पूर्ववर्षेभ्यः अपेक्षया अन्तर्जालस्य गतिः महतीं वर्धिता अस्ति, येन नि:शुल्क-वाई-फाई-जालस्य संख्यायां महती वृद्धिः अभवत्, येन उपयोक्तारः स्वयन्त्राणि संयोजयितुं, महत्त्वपूर्णतया द्रुततरं अन्तर्जालसंपर्कस्य आनन्दं च लभन्ते।
साइबर-अपराधिनः विभिन्ननगरानां विलासिताक्षेत्रेषु गत्वा उपयोक्तृभ्यः निःशुल्कं मुक्तं वाई-फाई-जालं उपलब्धं कुर्वन्ति । यदा एव कश्चन उपयोक्ता स्वस्य यन्त्रं तस्मिन् मुक्तजालपुटे संयोजयति तदा एव तेषां सर्वे व्यक्तिगतदत्तांशाः स्वयमेव साइबर-अपराधिनं प्रति गच्छन्ति, यस्य ते किमपि प्रकारेण दुरुपयोगं कर्तुं शक्नुवन्ति । साइबरप्रकोष्ठ:, शिमला इत्यनेन अपि मुक्त-वाई-फाई-जालस्य विषये परामर्श: प्रसारितः अस्ति । अद्यतनजगति मोबाईलफोन्, टैब्लेट्, लैपटॉप्, कम्प्यूटर् इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां उपयोक्तारः सम्पूर्णतया अन्तर्जालसम्पर्कस्य उपरि अवलम्बन्ते । कार्यालयकार्यं वा, छात्राध्ययनं वा, अन्यं अन्तर्जालसर्फिंग् वा, उपयोक्तारः निरन्तरं द्रुत-अन्तर्जाल-संपर्क-विकल्पान् अन्वेषयन्ति ।
निःशुल्क-वाई-फाई-जालस्य उपयोगेन वित्तीयव्यवहारं न कुर्वन्तु
पुलिसाधीक्षकः (साइबर अपराधः) रोहित मालपानी कस्यापि वित्तीयव्यवहारस्य कृते निःशुल्कं मुक्त-वाई-फाई संजालस्य उपयोगं न कर्तुं परामर्शं ददाति। साइबर-अपराधिनः उपयोक्तृभ्यः निःशुल्कं मुक्तं वाई-फाई-जालं प्रदातुं स्वयन्त्राणां सम्पूर्णं नियन्त्रणं कुर्वन्ति । तदनन्तरं ते ततः प्रयोक्तुः वित्तकोषसंख्यात: लक्षशः रुप्यकाणि स्थानान्तरितं कुर्वन्ति।

