हिमाचले संपर्कमार्गाणां पुनर्स्थापनाया: अनन्तरमेव पंचायतीराजसंस्थानां निर्वाचनम् भविष्यति, आदेशा: निर्गता:
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे पंचायतीराजसंस्थानां निर्वाचनं स्थगितम् अस्ति। राज्यसर्वकारेण आपदाप्रबन्धनविधानस्य अन्तर्गतं आदेशाः कृताः यत् सम्पूर्णे राज्ये समुचितमार्गसंपर्कस्य पुनर्स्थापनानन्तरं एव पंचायतीराजसंस्थानां निर्वाचनं भविष्यति, येन एतत् सुनिश्चितं भवति यत् जनसमूहः मतदानकर्मचारिणः च असुविधां न प्राप्नुयुः तथा च मार्गसंपर्कस्य विषयेषु कोऽपि मतदाता मतदानस्य अधिकारात् वंचित: न भवेत्। आपदाप्रबन्धनविधानम् २००२ इत्यस्य अन्तर्गतं सङ्घटितस्य राज्यकार्यकारीसमितेः अध्यक्षेन क्षतिग्रस्तमार्गाणां सार्वजनिकनिजीसम्पत्त्याः च प्रतिकूलस्थितिः च अवलोक्य एते आदेशाः निर्गताः।
सर्वकारस्य तर्कः
२०२५ तमस्य वर्षस्य मानसूनस्य कारणेन राज्ये व्यापकक्षतिः अभवत् इति सर्वकारेण आदेशेषु उक्तम्। राज्ये विभिन्नेषु क्षेत्रेषु प्रचण्डवृष्टौ व्यापकक्षतिः, हानिः च अभवत्। राज्यस्य विभिन्नेषु भागेषु ४७ मेघविस्फोटाः, ९८ आकस्मिकजलप्रलयः, १४८ प्रमुखानि भूस्खलनानि च ज्ञातानि। एतासु घटनासु २७० जनाः प्राणान् त्यक्तवन्तः। अस्मिन् काले मार्गदुर्घटनासु १९८ जनाः मृताः। १,८१७ गृहाणि पूर्णतया क्षतिग्रस्ताः, ८,३२३ गृहाणि आंशिकरूपेण क्षतिग्रस्तानि च। २०२५ तमे वर्षे मानसूनर्तौ ₹५,४२६ कोटिरूप्यकाणां हानिः अभवत्। अद्यापि क्षते: अधिकांशं मूल्याङ्कनं, निवेदनीयं च अस्ति। अस्य व्यापकस्य व्यवधानस्य कारणात् सम्पूर्णं राज्यं अस्याः आपद: कारणेन भृशं प्रभावितं जातम्।
ऋतु: अपि एकः कारकः
यतः भारतस्य ऋतुविज्ञानविभागस्य अनुसारं मानसूनोत्तर-ऋतौ सक्रियपाश्चात्यविकारैः प्रचण्डवृष्टिः भवति, अतः अधिसूचितविपदां कारणेन १३ जनानां मृत्युः अभवत् अस्मिन् काले मार्गदुर्घटनाकारणात् विंशतिः जनाः प्राणान् त्यक्तवन्तः। राज्ये पंचायतीराजनिर्वाचनं २०२५ तमस्य वर्षस्य दिसम्बरतः २०२६ जनवरीपर्यन्तं भवितुं निश्चितम् अस्ति। अस्मिन् काले राज्ये प्रचण्डहिमपातः भवति, सम्पूर्णं राज्यं शीततरङ्गेन व्याप्तम् अस्ति एतेन स्पष्टतया ज्ञायते यत् पंचायतीराजनिर्वाचनं यथानिर्धारितं न भविष्यति।
एते उपायुक्ता: पंचायतीराजसचिवाय पत्रं लिखितवन्तः
मण्डी, काङ्गड़ा, हमीरपुरं, शिमला इत्येतेषां उपायुक्तैः हिमाचलप्रदेशस्य पंचायतीराजसचिवस्य माध्यमेन मतदातॄणां मतदानकर्मचारिणां, निर्वाचनसामग्रीणां च सुरक्षां सुनिश्चित्य आपदाप्रबन्धनविधानम् २००५ इत्यस्य अन्तर्गतं आदेशाः निर्गताः, राज्यस्य सर्वेषां च क्षतिग्रस्तमार्गाणां पुनर्स्थापनं करणीयं येन ग्रामीणक्षेत्रेषु सम्पर्कः पुनर्स्थापित: जातः चेत् पंचायतीराजनिर्वाचनं सम्भवति, जनानां बहुमूल्यं जीवनं च कस्यापि अप्रियघटनायाः रक्षणं कर्तुं शक्यते।

