योगी आदित्यनाथः खाद्यान्नसामग्र्या: २६ मालवाहकानि प्रेषितवान्, जयरामठाकुरः तानि कण्डवालतः हरित्ध्वजं प्रदर्श्य प्रेषितवान्
हिमसंस्कृतवार्ता:- पठानकोट:।
उत्तरप्रदेशस्य योगीसर्वकारेण संसदीयकार्याणां मन्त्री जसवन्तसिंह सैनी इत्यस्य नेतृत्वे मङ्गलवासरे हिमाचलस्य पूर्वमुख्यमन्त्री जयरामठाकुर, भाजपाया: प्रदेशाध्यक्ष डॉ. राजीवबिन्दल:, विधायक: विपिनपरमार:, विधायक: रणबीर: निक्का, पूर्वविधायक रीता धीमान आदीनां भाजपानेतार: इत्येतेषाम् उपस्थितौ ज्योति रिसोर्ट कण्डवालतः जलोपप्लव-पीडितानां कृते खाद्यान्नसामग्र्या: २६ मालवाहकानि राज्यस्य जलोपप्लवेन प्रभावितक्षेत्रेषु प्रेषितानि। अस्मिन् अवसरे जयरामठाकुरः अवदत् यत् हिमाचलप्रदेशस्य आपदि महती हानिः अभवत्, यस्याः पुनर्प्राप्त्यर्थं निश्चितरूपेण किञ्चित् समयः स्यात्।
सः अवदत् यत् अस्मिन् दुःखदकाले उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी-आदित्यनाथेन अद्य हिमाचलप्रदेशस्य जलप्रलयपीडितानां कृते प्रेषिताया: खाद्यान्नसामग्र्या: २६ मालवाहकानां, ५ कोटिरूप्यकाणाम् आर्थिकसहायतायाः च कृते वयं योगिन: आदित्यनाथस्य धन्यवादं कुर्मः, यत् तेन अस्मिन् अवसरे हिमाचलजनानाम् कृते सहायं दत्तम्। पत्रकाराः पृष्टवन्तः यत् १५०० कोटिरुप्यकाणि अतीव न्यूनानि सन्ति? जयरामठाकुरः अवदत् यत् सत्यमेव यत् राज्ये जलप्रलय- आपद: कारणात् १५०० कोटि- रूप्यकाधिकं हानिः अभवत् किन्तु प्रधानमन्त्री अद्य केवलं जलप्रलयग्रस्तक्षेत्राणां वृत्तान्तं ग्रहीतुं आगतः आसीत् तथापि सः एतां राशिं साहाय्यरूपेण दत्तवान्।